________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
सिच्- आशिषौ आत्मने । ३८ |
इकः परं यद् व्यञ्जनम् तदन्तात् धातोः परे' सिच्- आशिषौ आत्मनेपदविषये अनिटौ विद्वत् भवतः ।
अभित्त । भित्सीष्ट | आत्मने इति किम् ? अस्राक्षीत् । अनिटौ इति किम् ? अवर्तिष्ट ? वर्तिषीष्ट । व्यञ्जनात् इति किम् ? अचेष्ट । चेषीष्ट ॥ ३.८ ॥
1
२१० ]
ऋवर्णात् । ३९ ।
ऋवर्णात् धातोः परे' अनिटौ सिच् - आशिषौ आत्मनेपदविषये विद्वत् भवतः । अकृत । कृषीष्ट । अतीष्ट । तीर्षीष्ट । अनिटौ इति किम् ? वरिषीष्ट ॥ ३९॥ गमः वा । ४० ।
गमः पैरे आत्मनेपदविषये सिच् - आशिषौ वा किद्वत् भवतः । समगत, समगस्त । संगसीष्ट, संगसीष्ट ॥ ४० ॥
यमः सिच् विवाहे । ४१ ।
'विवाह' अर्थात् यमेः आत्मनेपदविषयः सिच् किद्वत् वा भवति ।
उपायत, उपायंस्त कन्याम् । विवाहे इति किम् ? अयंस्त पादौ ॥ ४१ ॥ सूचने । ४२ ।
'सूचन' अर्थात् यमेः आत्मनेपदविषयः सिच् द्वित् भवति । उदायत - सूचितवान् इत्यर्थः ॥ ४२ ॥
हन्तेः । ४३ । हन्तेः आत्मनेपदविषयः सिच् विद्वत् भवति ।
आहत || ४३ ॥
दा-स्थोः इच् । ४४ ।
अनयोः आत्मनेपदविषयः सिच् किद्वत् भवति, तद्योगे च अनयोः इकारः अन्तादेशः । अदित । अधित । अस्थित ॥ ४४ ॥
व्यञ्जनात् यः अशिति लुक् । ४५ ।
व्यञ्जनान्तात् धातोः परस्य यकारस्य अशिति प्रत्यये परे लुग् भवति ।
१ स्त्रीलिङ्गे द्विवचनम् सिच्-आशिषौ इत्यस्य विशेषणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org