________________
आख्याते पञ्चमः पादः
[ २०३ एति-अस्तेः । १०३। एतेः अस्तेश्च आदेः स्वरस्य ' ह्यस्तनी' आदिविषये वृद्धिर्भवति न तु माङा योगे।
आयन् । अध्यायन् । आस्ताम् । अमाङा इति किम् ? मा स्म भवन्तः यन् । 'अच् 'आदेशादिबाधनार्थं वचनम् , अत एव वचनात् 'ह्यस्तनी'आदेः विषयविज्ञानेऽपि निष्पन्ने अन्यस्मिन् धातु-प्रत्ययकार्ये पश्चात् वृद्धिः तेन · ऐयरः 'इत्यादि सिद्धम् । परविज्ञाने च 'शव' आदिव्यवधाने न स्यात् इति विषयविज्ञानम् ।। १०३।।।
॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते पञ्चमः पादः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org