________________
१९२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
उपात् परस्य लभेः यकारादौ प्रत्यये परे स्तुतौ गम्यमानायां नम् भवति । उपलम्भ्या विद्या। स्तुतौ इति किम् ? उपलभ्यम् अस्मात् वृषलात् किञ्चित् ॥३२॥
अम्-औ वा । ३३ । अमि जौ च परे लभेः नम् भवति वा । लम्भलम्भम् , लाभलाभम् । अलम्भि, अलाभि ।। ३३ ॥
खल्-पत्रोः च उपसर्गात् । ३४ । उपसर्गात् परस्य लभेः खलि घनि अमि जौ च परे नम् भवति ।
ईषत्प्रलम्भम् । प्रालम्भः । प्रालम्भंप्रालम्भम् । प्रालम्भि । उपसर्गात् इति किम् ? लाभः । ॥ ३४ ॥
सु-दुर्व्यः । ३५ । सु-दुभ्यां व्यस्ताभ्याम् समस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभेः खल्-घञोः परयोः नम् भवति ।
अतिसुलम्भम् । अतिदुर्लम्भम् । अतिसुदुर्लम्भम् । अतिसुलम्भः । अतिसुदुर्लम्भः । उपसर्गात् इति किम् ? सुलभम् । दुर्लभम् । ' उपसर्गात् एव सु-दुर्व्यः' इति नियमार्थ वचनम् ॥ ३५ ॥
नशेः धुटि । ३६ । नशेः धुडादौ प्रत्यये परे नम् भवति । नंष्ट्वा । धुटि इति किम् ? नशिता ॥ ३६ ॥
मस्जेः सः न् । ३७। मस्जेः सकारस्य धुडादौ प्रत्यये परे ‘नकार' आदेशो भवति । मङ्क्ता । धुटि इति किम् ? मज्जनम् ॥ ३७ ॥
सृजि-दृशोः अकिति अम् । ३८ । अनयोः धुडादौ अकिति प्रत्यये परे अन्न्यात् स्वरात् परः अम् भवति ।
स्रष्टा । द्रष्टा । अद्राक्षीत् । अमि कृते वृद्धिः । धुटि इति किम् ? सर्जनम् । अकिति इति किम् ? सिसृक्षति ॥ ३८ ॥
तृप-दृप-सप-कृष-स्पृश-मृशः वा । ३९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org