________________
१७४ ] आचार्य श्रीमलय गिरिविरचितं शब्दानुशासनम् ।
दः हौ एत् । ६६ । दासंज्ञकस्य हौ परे एकारः अन्तादेशो भवति, न च द्विः ।
देहि । धेहि । 'न च द्विः' इति वचनात् कृतस्यापि द्वित्वस्य निवृत्तिः तेन यङः 'लुचि अपि-देहि । हौ इति किम् ? दत्तात् ॥ ५६ ॥
डे पिवस्य पीप्य । ५७। पिबतेः उ परे पीप्य् आदेशो भवति, न च द्विः । अपीप्यत् । ‘शप्' निर्देशः किम् ? पातेः न भवति-अपीपयत् ॥ ५७ ॥
देः दिगि परोक्षायाम् । ५८ । देङः परोक्षायाम् ‘दिगि' इति आदेशो भवति, न च द्विः ।
दिग्ये, दिग्याते ॥ ५८ ।। इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते तृतीयः पादः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org