________________
भाख्याते तृतीयः पादः .
[१७३ रेधतुः । रेधिथ । वधे इति किम् ? आरराधतुः गुरून् ॥ ४८॥
इसि सनि । ४९। राधेः वधे वर्तमानस्य सकारादौ सनि परे स्वरस्य इकारो भवति, न च द्विः । प्रतिरित्सति । वधे इति किम् ? आरिरात्सति गुरुम् ॥ ४९ ॥
रभ-लभ-शक-पत-पदाम् । ५० । एषां स्वरस्य सकारादौ सनि परे इकारादेशो भवति, न च द्विः ।
आरिप्सते । आलिप्सते । शिक्षति । पित्सति । पित्सते । सि इति किम् ? पिपतिषति ॥ ५० ॥
मि-मी-मा-दाम् इत् । ५१ । एषां स्वरस्य 'सकार'आदौ सनि परे इत् आदेशो भवति, न च द्विः ।
मित्सति शतम् । मित्सति शत्रुम् । 'मा' इति मेङ्-माङो ग्रहणम् । प्रतिमित्सते । निमित्सते । न मातेः आदादिकत्वात् । " तस्यापि ग्रहणम्" [ ] इति अन्ये । दित्सति । धित्सति ॥ ५१ ॥
ओत् मुचः वा अनाप्यस्य । ५२ । मुचेः अकर्मकस्य सकारादौ सनि परे स्वरस्य ओकारः वा भवति न च द्विः । मोक्षते, मुमुक्षते वत्सः स्वयमेव । अनाप्यस्य इति किम् ? मुमुक्षति वत्सं चैत्रः ॥५२॥
दम्भः धिप धीप् । ५३। दम्भेः सकारादौ सनि परे धिप् धीप् आदेशौ भवतः, न च द्विः । धिप्सति । धीप्सति । सकारादौ इति किम् ? दिदम्भिवति ॥ ५३ ॥
ज्ञपि-आपः ज्ञीप्-ईप् । ५४ । ज्ञपेः आपेश्च सकारादौ सनि परे यथासंख्यम् ज्ञीप् ईप आदेशौ भवतः, न च द्विः। ज्ञीसति । ईप्सति । 'सि' इति किम् ? जिज्ञपयिषति ॥ ५४ ॥
ऋधः ईत् । ५५ । ऋधः सकारादौ सनि परे ई आदेशो भवति, न च द्विः । ईर्सति । 'सि' इति किम् ? अदिधिषति ॥ ५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org