________________
आख्याते तृतीयः पादः यकः तृतीयः । ३५ ।
'यक्' अन्तस्य धातोः सन्नन्तस्य यङन्तस्य च परोक्षायाम ङे च परतः पर्वस्य
तृतीय एकस्वरः अंश: द्विः भवति ।
कण्डूयियिषति । असूयियिषति ॥ ३५ ॥
ईष्यैः यिः सन् वा । ३६ ।
ईः सन् यङन्तस्य परोक्षा ङे च परतः यिः सन् वा द्विः भवति ईयियिषति, ईयिषिषति ॥ ३६ ॥
चरि चलि-पति-वदः अचि । ३७ ।
एते अचि परे वा द्विः भवन्ति ।
चराचरः । चलाचलः । पतापतः । वदावदः । पक्षे - चरः । चलः । पतः । वदः ।। ३७ ।।
घनाघन - पाट्र्पटम् । ३८ ।
एतौ अचि वा निपात्येते ।
घनाघनः, हनः । पाहूपटः पटः । 'केषांचित् 'पटूपट' निपातनम् ॥ ३८ ॥ जुहोत्यादिः शिति । ३९ ।
जुहोत्यादिः शिति परे द्विः भवति ।
जुहोति । जिह्वेति । अदादिअन्तर्गणः जुहोत्यादिः ॥ ३९ ॥
चिक्लिद-चक्नस- दास्वत् साहृत्- मीढ्वत् । ४० ।
एते 'क' आदिप्रत्ययान्ताः निपात्यन्ते ।
Jain Education International
: १७१
चिक्किदः अत्र 'इग्’उपान्त्यलक्षणः कः । चक्नसः अत्र अच् । उभयत्र घञर्थे वा कः । दासेः क्वस् दास्वान् । सहेः साह्रान् । महेः मीढ्ढान् ॥ ४० ॥
अकृतस्य अतः अन्तर् एकव्यञ्जनयोः एत् अपिति परोक्षायाम् सेटि थे च न द्विः । ४१ ।
असहायव्यञ्जनयोः मध्ये अतः अकृतस्य अपिति परोक्षायाम् सेटि थे च परे . एकारो भवति, न च द्विः ।
पेचतुः । पेचिथ । नेमतुः । नेमिथ । अकृतस्य इति किम् ? विशशरतुः । एकव्यञ्जनयोः इति किम् ? ततक्षिथ । सेटि थे च इति किम् ? पपक्थ ॥ ४१ ॥
१ 'पट्पटम्' इति शाकटायने ४|१|५५
For Private & Personal Use Only
www.jainelibrary.org