________________
आख्याते तृतीयः पादः कष्ट-कक्ष-कृच्छू-सत्र-गहनात् पापे चिकीर्षों ।। २१ ॥ एभ्यः पापे वर्तमानेभ्यः चिकीर्षों क्यङ् प्रत्ययो भवति ।
कष्टायते । कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । पापे इति किम् ? सत्रं चिकीर्षति ॥ २१ ॥
बाष्प-ऊष्म-फेन-धूमात् उद्वमौ । २२ । एभ्यः आप्येभ्यः उद्वमौ अर्थे क्यङ् प्रत्ययो भवति । बाप्पायते । ऊष्मायते । फेनायते । धूमायते ॥ २२ ।।
__अङ्गात् निरसने णित् । २३ । अङ्गवाचिनः आप्यात् निरसने अर्थ णिङ् प्रत्ययो भवति ।
हस्तयते । पादयते । निरसने इति किम् ? हस्तम् आचष्टे हस्तयति । डकारः आत्मनेपदार्थः ॥ २३ ॥
पुच्छात् असौ । २४ । पुच्छात् आप्यात् 'असि'अर्थे णिङ् प्रत्ययो भवति । पुच्छम् अस्यति पुच्छयते । परिपुच्छयते ॥ २४ ॥
भाण्डात् समाचितौ । २५ । 'भाण्ड'वाचिनः आप्यात् समाचितौ अर्थे णिङ् प्रत्ययो भवति । संभाण्डयते । परिभाण्डयते ॥ २५ ॥
चीवरात् परिधा-अर्जने । २६ । 'चीवर'शब्दात् आप्यात् परिधाने अर्जने च वर्तमानात् परः णिङ् प्रत्ययो भवति । चीवरं परिधत्ते अर्जयति वा संचीवरयते ॥ २६ ॥
धातुः। २७। इतः ऊर्ध्वम् धातुः' इति अधिकृतं वेदितव्यम् ।। २७ ।।
द्विः परोक्षा-डे प्राक् तु स्वरे स्वरविधेः । २८ । परोक्षायाम् ङे च परे धातुः द्विः भवति, स्वरादौ तु द्वित्वनिमित्ते परे स्वरस्य कार्यात् प्राक् ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org