________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् 1
इकः अकलि-हलेः एङ् । २ ।
'इक्' अन्तस्य नाम्नः कलि-हलिवर्जितस्य गिचि परे एड् भवति । पटयति । लघयति । अपीपटत् । अकलि-हलेः इति किम् ? अचकलत् । अजहलत् ॥ २ ॥
१६६ ]
सत्य-अर्थ-वेदस्य आः । ३ ।
एषां 'गिचि परे आकारो भवति ।
सत्यापयति । अर्थापयति । वेदापयति ॥ ३ ॥
श्वेताश्व-अश्वतर-गालोडित आह्वरकस्य अश्व-तर- इत-कलुक् । ४ । 'श्वेताश्व 'आदीनाम् णिचि परे यथासंख्यम् अश्व-तर- इत-कलुगू भवति । श्वेताश्वम् आचष्टे श्वेतयति । अश्वयति । गालोडयति । आह्वरयति ॥ ४ ॥ कर्तुः गौणात् आचारे क्विप् । ५ ।
गुगात् विषयान्तरम् आगतः गौणः । गौणात् कर्तुः आचारे क्विप् भवति । अश्व इव आचरति अश्वति । कर्तुः इति किम् ? पुत्रीयति छात्रम् ॥ ५ ॥ गल्भ -क्लीब-होडात् ङित् । ६ ।
एभ्यः गौणेभ्यः कर्तृभ्यः आचारे क्विप् भवति, स च ङित् । गल्भते । क्लबते । होडते ॥ ६ ॥
Jain Education International
क्यङ् । ७ ।
कर्तुः गौणाचारे क्यङ् प्रत्ययो भवति । हंसायते ॥ ७ ॥
सः वा लुक् च । ८ ।
सकारान्तात् गौणात् कर्तुः आचारे क्यङ् प्रत्ययो भवति, तद्योगे सकारस्य वा लुक् । पयायते, पयस्यते ॥ ८ ॥
ओजः - अप्सरसः । ९ ।
आभ्यां कर्तृभ्यां गौणाभ्याम् आचारे क्यङ् प्रत्ययो भवति, तद्योगे सस्य नित्यं लुक् ।
१ अत्र द्वितीय तृतीय - चतुर्थसूत्रेषु ' णिचि 'स्थाने ' णिचि' इति समुचितम् प्रथमसूत्रेण नाम्नः 'णिञ् ' विधानात् ।
For Private & Personal Use Only
www.jainelibrary.org