________________
१६४ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
परिरमति । आरमति । विरमति । परि-आ-वेः इति इति किम् ? रमते । अभिरमते ॥ ७१ ॥
भवति ।
उपात् । ७२ ।
' उप 'पूर्वात् रमेः कर्तरि परस्मैपदं भवति ।
Jain Education International
उपरमति । पृथग्योगः उत्तरार्थः ॥ ७२ ॥ वा अकर्मकात् । ७३ ।
'उप' पूर्वात् अकर्मकात् रमतेः कर्तरि परस्मैपदं वा भवति । उपरमति, उपरमते वा सावद्यात् ॥ ७३ ॥
वि-आदाञः अपराङ्गे । ७४ ।
'व्याङ्' पूर्वात् दाञः कर्तरि परस्मैपदं भवति, न चेत् स व्यादाञ् पराङ्गविषयो
व्याददाति मुखम् । व्यात् इति किम् ? दत्ते । आदत्ते । आविदत्ते । अपराङ्गे इति किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ ७४ ॥
परा- अनोः कृञः । ७५ । परा-अनुभ्यां परात् कृञः कर्तरि परस्मैपदं भवति । पराकरोति । अनुकरोति ॥ ७५ ॥
प्रति-अभि-अतेः क्षिपः । ७६ ।
एभ्यः परात् क्षिपतेः कर्तरि परस्मैपदं भवति ।
प्रतिक्षिपति । ईदित्वात् आत्मनेपदप्राप्तौ वचनम् ॥ ७६ ॥
प्रात् वहः । ७७।
'प्र' पूर्वात् वहेः परस्मैपदं भवति ।
प्रवहति ॥ ७७ ॥
परेः मृषश्च । ७८ । 'पर' पूर्वात् मृषेः वहेव कर्तरि परस्मैपदं भवति । परिमृष्यति । परिवहति ॥ ७८ ॥
प्राणिनि अणित्रः णित्रन्तस्य । ७९ ।
For Private & Personal Use Only
www.jainelibrary.org