________________
आख्याते प्रथमः पादः तिपाम् णपः परस्मै । ३२ ।
विदेः परेषां परस्मैपदानां 'तिपू' आदीनां स्थाने यथासंख्यं 'णप् 'आदयः परस्मैपदानि भवन्ति ।
वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व विभ । पक्षे- वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः || ३२॥
ब्रुवः पञ्चानाम् पञ्च आहश्च । ३३ ।
ब्रुवः परेषां ' तिप्' आदीनां पञ्चानां स्थाने यथासंख्यं 'णपू 'आदयः पञ्च आदेशा वा भवन्ति, ब्रुवश्व 'आह' आदेश: ।
आह आहतुः आहुः । आत्थ आहथुः । पक्षे ब्रवीति ब्रूतः ब्रुवन्ति । ब्रवीषि बथः ॥ ३३ ॥
आशिषि तु ह्योः तातङ् । ३४ । आशिषि विहितयोः तु ह्यो: तातङ् आदेशो वा भवति । जीवतात्, जीवतु, जीव त्वम् ॥ ३४ ॥
[ १४९
वेत्तेः आत्मने अन्तः रत् । ३५ ।
वेत्तेः परस्य आत्मनेपदस्य संबन्धिनः ' अन्त् ' इति अवयवस्य 'रत् ' इति आदेशों वा भवति ।
संविद्रत संविदते । आत्मने इति किम् ? विदन्ति ॥ ३५ ॥
शीङः । ३६ ।
'वा' इति निवृत्तम् पृथग्वचनात् । शीङः परस्य आत्मनेपदस्थस्य अन्तः ' रत्' इति आदेशो भवति ।
शेरते । अशेरत ॥
३६॥
Jain Education International
अनतः अत् । ३७।
4
अनकारात् परस्य आत्मनेपदस्य संबन्धिनः अन्तः अत्' इति आदेशो भवति । चिन्वते । अचिन्वत । अनतः इति किम् ? व्यवन्ते || ३७ ॥
अतः णपः औ । ३८ ।
आतः परस्य णपः स्थाने औः आदेशो भवति ।
१ आकारात् ।
For Private & Personal Use Only
www.jainelibrary.org