________________
आख्याते प्रथमः पादः
पञ्चमी । ६ ।
तुप् ताम् अन्तु । हि तं त । आनिप् आवप् आमप् । ताम् आताम् अन्ताम् । स्व आथाम् ध्वम् । ऐप् आवहैप् आमप् । इमानि वचनानि पञ्चमीसंज्ञानि भवन्ति ||६||
ह्यस्तनी । ७ ।
दिप् ताम् अन् । सिप् तम् त । अम् व म । त आताम् अन्त । थास् आथाम् ध्वम् । इ वहि महि । इमानि वचनानि ह्यस्तनीसंज्ञानि भवन्ति ॥ ७ ॥
एताः शितः । ८।
एताः ' वर्तमाना 'आद्याः शितः वेदितव्याः ॥ ८ ॥
[ १४५
अद्यतनी । ९ ।
दि ताम् अनू । सि तं त । अम् व म । त आताम् अन्त । थास् आथाम् ध्वम् । इ वहि महि । इमानि वचनानि अद्यतनीसंज्ञानि भवन्ति ॥ ९ ॥
परोक्षा । १० ।
णप् अतुम् उस् । थप् अथुस् अ । णम् व म । ए आते इरे । से आधे ध्वे । ए वहे महे । इमानि वचनानि परोक्षासंज्ञानि भवन्ति ॥ १० ॥
आशोः । ११ ।
द्यात् वास्ताम् चासुस् । द्यास् द्यास्तम् धास्त । द्यासम् द्यास्व द्यास्म | सीष्ट सीयास्ताम् सीरन् । सीष्टास् सीयास्थाम् सीध्वम् । सीय सीवहि सीमहि । इमानि वचनानि आशीः संज्ञानि भवन्ति ॥ ११ ॥
श्वस्तनी । १२ ।
तातारौ तारस् । तासि तास्थस् तास्थ । तास्मि तास्वम् तास्मस् । ता तारौ तारस् । तासे तासाथे ताध्वे । ताहे तास्वहे तास्महे । इमानि वचनानि श्वस्तनीसंज्ञानि भवन्ति ॥ १२ ॥
Jain Education International
भविष्यन्ती । १३ ।
यति स्यतस् स्यन्ति । स्यसि स्यथस् स्यथ । स्यामि स्यावस् स्यामस् । स्यते स्येते स्यन्ते । स्यसे स्येथे स्यध्वे । स्ये स्थाव हे स्यामहे । इमानि वचनानि भविष्यन्तीसंज्ञानि भवन्ति ॥ १३ ॥
१९
For Private & Personal Use Only
www.jainelibrary.org