________________
नाम्नि नवमः पादः
[ १४३ स्त्रीहता । व्यवस्थितविभाषाविज्ञानात् भोगवती-गौरीमतीशब्दयोः संज्ञारूपयोः नित्यम् भोगवतितरा । भोगवतिचेली । गौरिमतितमा । गौरिमतिचेली ॥ ९३ ॥
___ 'आस्पद 'आदयः 'प्रतिष्ठा'आदिषु । ९४ । 'प्रतिष्ठा'आदिषु अर्थेषु · आस्पद 'आदयः शब्दाः साधवः वेदितव्याः । · आस्पदं प्रतिष्ठा । आश्चर्यम् अद्भूतम् । अवस्करः वर्चस्कम्-अन्नमलम् , तत्संबन्धात् तद्देश: अवस्करः । अपस्करः रथाङ्गम् । अपरस्पराः क्रियासातत्ये । प्रतिष्कश: वार्तापुरुषः सहायः पुरोयायी प्रतिमन्ता वा । मा क्रियते प्रतिषिध्यते अनेन इति मस्करः वेणुदण्डः, मा करणशीलः मस्करी परिव्राजकः । किष्किन्धा पर्वतगुहा । हरिश्चन्द्रः राजा ॥ ९४ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ माम्नि नवमः पादः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org