________________
-१३८ ]
देवताद्वन्द्वे इति किम् ? अग्निसमौ माणवकौ ॥ ६६ ॥
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
भवति ।
आग्निवारुणीम् अनड्वाहीम् आलभेत । वृद्धिमति इति किम् ? अग्नीवरुणौ । अविष्णो इति किम् ? अग्नावैष्णवं चरुं निर्वापयेत् ॥ ६७ ॥
उषासा उषसः । ६८ ।
वेदसहश्रुत- अवायुदेवतानां द्वन्द्वे उत्तरपदे परे उषसः स्थाने उषासा इति आदेशो भवति ।
उषाश्व सूर्यश्व उषासासूर्यम् ॥ ६८ ॥
भवति ।
वृद्धिमति अविष्णौ इः । ६७ ।
वेदसहश्रुत-अवायुदेवतानां द्वन्दे विष्णुवर्जवृद्धिमति उत्तरपदे परे अग्नेः इकारो
दिवः द्यावा । ६९ ।
वेदसह श्रुत- अवायुदेवतानां द्वन्द्वे उत्तरपदे परे दिवः स्थाने यावा इति आदेशो
द्यावाभूमी ॥ ६९ ॥
दिवस-दिवः पृथिव्याम् वा । ७० ।
वेदसहश्रुत-अवायुदेवतानां द्वन्द्वे उत्तरपदे परे दिवः स्थाने दिवस् दिवः इति
आदेशौ भवतः ।
दिवस्पृथिव्यौ । दिवः पृथिव्यौ । द्यावापृथिव्यौ ॥ ७० ॥
मातरपितरम् । ७१ ।
द्वन्द्वसमासे मातृपित्रोः पूर्वोत्तरपदयोः ऋतः अरो वा निपात्यते ।
मातरपितरयोः, मातापित्रोः ॥ ७१ ॥
Jain Education International
दक् अर्थे अन्यस्य अषष्ठी - तृतीयस्य । ७२ ।
"
अषष्ठयन्तस्य अतृतीयान्तस्य च
दक् आगमः वा भवति ।
( अन्य 'शब्दस्य अर्थ 'शब्दे उत्तरपदे परे
अन्यस्मै इदम् अन्यदर्थम्, अन्यार्थम् । अन्यः अर्थः यस्य असौ अन्यदर्थः, अन्यार्थः । अषष्ठी - तृतीयस्य इति किम् ? अन्यस्य अन्येन वा अर्थः अन्यार्थः ॥ ७२ ॥ राग- उत्सुक - आस्थित ऊति आशा-आस्था - आशिषि । ७३ ।
For Private & Personal Use Only
www.jainelibrary.org