________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम्
सप्तमी च प्रहरणात् । ३३ ।
प्रहरणवाचिनः बहुव्रीहौ सप्तम्यन्तम् क्तान्तं च प्राग् निपतति वा । दण्ड: पाणौ यस्य दण्डपाणिः, पाणिदण्डः । पाणिवज्रः, वज्रपाणिः ॥ ३३ ॥ 'गड' आदिभ्यः । ३४ ।
एभ्यः सप्तम्यन्तं बहुव्रीहौ वा प्राग् निपतति ।
गड्डुः कण्ठे यस्य स कण्ठेगडुः, गडुकण्ठः । मध्येगुरुः, गुरुमध्यः । 'गड' आदयः प्रयोगगम्याः ॥ ३४॥
१३२ ]
प्रियः । ३५ ।
'प्रिय' शब्द ः बहुव्रीहौ वा प्राग् निपतति ।
प्रियगुडः, गुडप्रियः । प्रियविश्वः, विश्वप्रियः ॥ ३५ ॥ 'कडार' आदयः कर्मधारये । ३६ ।
‘कडार’आदयः कर्मधारये प्राग् निपतन्ति ।
कडारजैमिनिः जैमिनिकडारः । कर्मधारये इति किम् ? ईषत्कडारः । 'कडार'आदीनां गुणवचनत्वात् पक्षे परत्वार्थं वचनम् । कडार केडुल इत्यादि ॥ ३६ ॥ धर्म-अर्थआदिषु द्वन्द्वे । ३७ ।
द्वन्द्वे धर्म-अर्थआदिषु अप्राप्तप्राग्निपातं प्राग् निपतति वा ।
1
धर्मार्थी, अर्थधर्मौ । कामार्थी, अर्थकामौ । शब्दार्थी, अर्थशब्दौ इत्यादि ॥ ३७ ॥ लघुस्वर-धि-स्वराद्यदन्त - अल्पस्वर - अर्घ्यम् एकम् । ३८ |
लघुस्वरम् धिसंज्ञम् स्वरादिअकारान्तम् अल्पस्वरम् अर्च्यवाचि च द्वन्द्वे समासे प्राग् एकं निपतति ।
कुशकाशम् । अग्निधूमम् । इन्द्रचन्द्रौ । धवखदिरौ । वासुदेवाऽर्जुनौ | स्पर्धे परं परम् । लघुआदि–इति किम् ? कुक्कुटमयूरौ, मयूरकुक्कुटौ । एकम् इति किम् ? अनेकप्राप्तौ एकस्य नियमः शेषस्य अनियमः - गुरुरविभास्करतनयाः, रविभास्करतनयगुरवः । इदं तु न भवति - भास्करतनयरविगुरवः । अत एव एकग्रहणात् बहूनाम् अद्वन्द्वः ॥ ३८ ॥ वर्ण- मास भ्रातृ अनुपूर्वम् । ३९ ।
१ ३।१।१५८ सूत्रे गड्डुल इति मे । गडुर्यस्य अस्ति स गडुलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org