________________
१०२ ]
धानात् नाम्नः चतुर्थी वा भवति ।
न त्वा तृणाय मन्ये, न त्वा तृणं मन्ये- तृणमपि न मन्ये किन्तु ततः अपि निकृष्टम् इति अवज्ञा । मन्यस्य इति किम् ? न त्वा तृणं चिन्तयामि । श्य' निर्देशः किम् ? न त्वां तृणं मन्वे । अ'काक' आदिषु इति किम् ? न त्वा काकं मन्ये । न त्वा शृगालं मन्ये । 'काक' आदयः प्रयोगगम्याः । यतः इति किम् ? न त्वा तृणाय मन्ये, युष्मदः न भवति । अवज्ञा इति किम् ? न त्वा कनकं मन्ये - ततः अपि अधिकं मन्ये इति प्रशंसा ॥ २० ॥
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
भद्र - आयुष्य-क्षेम सुख-अर्थ-हितार्थ- हितैः आशिंषि । २१ ।
'भद्र' आदिअर्थैः 'हित' शब्देन च युक्तात् अप्रधानात् नाम्नः आशीर्विषये चतुर्थी वा भवति ।
भद्रमस्तु चैत्राय, भद्रमस्तु चैत्रस्य । मद्रमस्तु साधुभ्यः साधूनां वा । आयुष्यमस्तु 'चैत्राय चैत्रस्य वा । चिरंजीवितमस्तु चैत्राय चैत्रस्य वा । क्षेमं भूयात् छात्राय छात्रस्य वा । कुशलं भूयात् मैत्राय मैत्रस्य वा । सुखं भवतात् प्रजाभ्यः प्रजानां वा । अर्थो भूयात् मैत्राय मैत्रस्य वा । प्रयोजनं भूयात् चैत्राय चैत्रस्य वा । हितार्थ - पथ्यं भूयात् चैत्रा चैत्रस्य वा । हितं भूयात् मैत्राय मैत्रस्य वा । 'हित' शब्दग्रहणम् - आशिषि पक्षे षष्ठीप्रापणार्थम्, चतुर्थी तु उत्तरेणैव सिद्धा । 'हित' अर्थग्रहणं पर्यायार्थं स्यात् । आशिषि इति किम् ? क्षेमं चैत्रस्य ॥ २१ ॥
शक्तार्थ-वषड्-नमः-स्वस्ति-स्वाहा स्वधा - हितैः । २२ ।
‘शक्त’अर्थैः ‘वषड्’आदिभिश्व युक्तात् अप्रधानात् नाम्नः चतुर्थी भवति ।
शक्तः चैत्रो मैत्राय । प्रभवति चैत्रो मैत्राय । वषड् अग्नये । नमः देवाय | स्वस्ति प्रजाभ्यः । इन्द्राय स्वाहा । स्वधा पितृभ्यः । हितम् आतुराय । 'स्वस्ति' शब्दः क्षेमार्थः, तद्योगे आशिषि अपि परत्वात् अयमेव नित्यो विधि :- स्वस्ति संघाय भूयात् ॥ २२ ॥
रुचि कृप्यर्थ-धारिभिः प्रेय-विकार - उत्तमर्णेषु । २३ ।
'रुचि'अर्थैः 'कृपि'अर्थैः धारिणा च युक्तात् यथाक्रमं 'प्रेय' आदिषु अर्थेषु वर्तमानात् नाम्नः चतुर्थी भवति ।
प्रेयः प्रीयमाणः - चैत्राय रोचते मोदकः । मैत्राय स्वदते धर्मः तस्य अभिलाषं
१ 'वा' इति युष्मदो रूपस्य । २ इदं सूत्रं श्रीमलयगिरिपादैः श्रीमन्दिसूत्रस्य “भद्दं सब्वजगुज्जोयगस्स" इत्यादितृतीयगाथायाः स्वविरचितवृत्तौ निर्दिष्टम् । ३ 'क्लृप्यर्थं पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org