________________
नाम्नि पञ्चमः पादः
[ . कल्याणपुच्छी, कल्याणपुच्छा । असह-नञ्-विद्यमानात् इति किम् ? सहपुच्छा ॥ ४६॥
कबर-मणि-विष-शरात् । ४७। ___ एभ्यः परः यः स्वाङ्गवाची 'पुच्छ'शब्दः तदन्तात् समासात् स्त्रियां ङीनित्यं भवति । कबरपुच्छी । मणिपुच्छी । विषपुच्छी । शरपुच्छी ॥ ४७ ॥
पक्षात् च उपमानात् । ४८ । उपमानवाचिपूर्वपदात् 'पक्ष-पुच्छ' अन्तात् समासात् स्त्रियां ङी भवति । उल्लूकपक्षी शाला । उलूकपुच्छी सेना ॥ ४८ ॥
न नख-मुखात् नाम्नि । ४९ । 'नख'-'मुख'अन्तात् समासात् स्त्रियां ङी न भवति, नाम्नि विषये । सूर्पणखा । गौरमुखा । नाम्नि इति किम् ? सूर्पनखी । गौरमुखी कन्या ॥४९॥
क्रोडादिभ्यः । ५०। 'कोड'आदि-अन्तात् समासात् स्त्रियां ङी न भवति । कल्याणक्रोडा । कल्याणखुरा । सुभगा । सुगला ॥ ५० ॥
करणात् क्रीतात् । ५१ । करप्पवाचिनः पूर्वपदात् परं यत् 'क्रीत' इति, तदन्तात् समासात् स्त्रिया ङी भवति ।
वस्त्रक्रीती । वसनक्रीती । करणात् इति किम् ? सुक्रीता । दुष्क्रीता । समासात् इति किम् ? वस्त्रेण क्रीता ।। ५१ ।।
क्तात् अल्पे । ५२। 'करण'पूर्वपदात् 'क्त'प्रत्ययान्तात् समासात् स्त्रियां ङी भवति, पूर्वपदस्य अल्पत्वे गम्यमाने ।
अभ्रविलिप्ती द्यौः-अल्पाभ्रा इत्यर्थः । सूपविलिसी पात्री। अल्पे इति किम् ! चन्दनानुलिप्ती कन्या ।। ५२ ।।
- 'गौर आदीनाम् । ५३। 'गौर आदीनां संबन्धिन्यां स्त्रियां वाच्ययोगेभ्यः परो ङी प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org