________________
७६ ]
ऋचि स्त्रियां वर्तमानस्य
निपात्यते ।
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
"
त्रिपात् त्रिपदा गायत्री । ऋचि इति किम् ? द्विपात् द्विपदी ॥ ७ ॥
मन्- बहुब्रीह्मनः वा डित् । ८ ।
6
मन् 'अन्तात् बहुव्रीहेश्व ' अन् 'अन्तात् स्त्रियां वर्तमानात् परः आप् प्रत्ययो भवति, स च डित् ।
पात्' शब्दान्तस्य संबन्धिनः पादः पात् पदा इति
दामे, दामाः, दामानौ, दामानम् । अतिमहिमे, अतिमहिमानौ । बहुव्रीहि 'अन्'प्रियवे, प्रियश्वानौ । बहुव्रीहिग्रहणं किम् ? अतिपर्वणी यष्टिः ||८|| इतः अक्त्यर्थात् ङीः । ९ ।
Jain Education International
· इकारान्तात् स्त्रियां वर्तमानात् क्त्यर्थप्रत्ययान्तवर्जात् परः वा ङी प्रत्ययो भवति । धूलि, धूली । शक्तिः, शक्ती । अक्त्यर्थात् इति किम् ? कृतिः । ग्लानिः ॥ ९ ॥ स्वरात् उतः गुणात् अखरोः १० ।
स्वरात् परः यः उकारः तदन्तात् गुणवाचिनः ' खरु 'शब्दवर्जात् स्त्रियां वा ङी प्रत्ययो भवति ।
पटुः, पट्वी । स्वरात् इति किम् ? पाण्डुः भूमिः । वचनात् एकेन वर्णेन व्यवधानम् आश्रीयते । अखरोः इति किम् ? खरुः इयम् ।
“ क्रियाश्रमो गुणः - अद्रव्यम्, क्रिया पूर्वाऽपरात्मिका ।
66
आकृतिग्रहणा जातिः लिङ्गानां च न सर्वभाक् " [ ] ॥ १० ॥
बहु-आदेः । ११ ।
"
एभ्यः परः स्त्रियां वा ङी भवति ।
बहुः, बह्वी एवंनामा काचित् । गुणवचनात् तु पूर्वेणैव सिद्धम् । पद्धतिः, पद्धती । क्त्यन्तत्वात् पूर्वेण अप्राप्तिः । अपादाने घञि उपाध्याया, उपाध्यायी ।
बहु पद्धति चण्ड अराल उपाध्याय कमल कृपण विशाल विसंकट विकट कल्याण उदार पुराण शोण चन्द्रभाग नद्याम् इति बहु - आदिः ॥ ११ ॥
क्तात् नाम्नि । १२ । भवति ।
क्तान्तात् स्त्रियां वा
।
१ अत्र ' तिक्' प्रत्ययः Sक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः " ॥
२ “सत्त्वे निविशतेऽपैति पृथक् जातिषु दृश्यते । आधेयश्चाइति काशिका ४|१|४४ | अत्र इदमेव गुणलक्षणं समुचितम् ।
For Private & Personal Use Only
www.jainelibrary.org