SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [मि० ४५१ संताणो गाहा । तो कम्म० । देहकर्मणोः सन्तानोऽनादिः, अन्योन्यहेतुहेतुमद्भावात् । इह ययोरन्योन्यं हेतुहेतुमद्भावस्तयोग्नादिः सन्तानः । यथा बीजाङ्कुरयोः । अथवा पितापुत्रयोः । अत एवानयोर्देहकर्मणोः वर्तावसीयते, तयोः कार्यकारणभावात् इह ययोः कार्यकारणभावस्तयोस्तदर्था तरभूतः कर्त्ता दृष्टो यथा दण्डघटयोः कुलाल: । यश्वानयोः कर्त्ता स जीवः शरीरादर्थान्तरमिति । स्यात् कर्म प्रतिपादितम् ! उच्यते - ननूक्तमन्यदेहपूर्व कमिदं बालकशरीरमिन्द्रियादिमत्त्वात् । यत्पूर्वकं चेदं तत् कर्मेति पूर्वशब्दस्य कारणवचनत्वादित्यादि ॥२१२१॥ , ३७२ 'देहस्सऽत्थि विधाता पतिणियताकारतो घडस्सेव । अक्खाणं च करणतो दण्डातीणं कुलालो व्व ॥ २१२२॥ " , देहस्स गाहा । 'विद्यमानकर्तृकमिदं शरीरम् आदिमत्प्रतिनियताकारत्वात् । इह यदादिमत् प्रतिनियताकारं च तद्विद्यमान वर्तृकं दृष्टम् यथा घटः । यच्न विद्यमानकर्तृकं न हि तदादिमत् प्रतिनियताकारं च । यथाभ्रादिविकारः । यत्कर्तृकं चेदं शरीरं स जीवः । तस्मादन्य इति । आदिमत्त्व विशेषणं जम्बूद्वीपादिलोकस्थितिनिषेधार्थम् । विद्यमानाविष्ठातृकाणन्द्रियाणि, करणत्वात् । इह यत् करणं तद् वियमानाधिष्ठातुकं दृष्टम्, यथा दण्डादयः कुलालाधिष्ठानाः । यच्चाविद्यमानाधिष्ठातृकं न तत् करणं यथाकाशम् । यचैषामविष्ठाता स जीवः तेभ्योऽर्थान्तरमिति । ॥२१२२॥ "अत्यन्दियवियाणं आदाणादेयभावतोऽवस्सं । कम्मार इवादाता लोए संदसलं हाणं || २१२३ ॥ अस्थि० [० गाहा । विद्यमान दातृकमिन्द्रियविषयकदम्बकम्, आदानाऽऽदेयभावात् । इह यत्रादानादेयभावस्तत्र विद्यमानाऽऽदातृत्वं दृष्टम्, यथा संदंशाय स्पिण्डयोरयस्काराऽऽदातृऋत्वन्। यच्च विद्यमानाऽऽदातुकं न तत्र ऽऽदानाऽऽदेय नावो यथाकाशे । यच विषयाणामिन्द्रियैगदाता स तेभ्योऽर्थान्तरमात्मेति ।।२१२३|| "भोत्ता देहाती भोज्जत्तगतो णरो व्व भत्तरस । संतातित्तणतो अथ य अत्थी रस्सेव || २१२४॥ भोत्ता गाहा । विद्यमान मोक्तृकमिदं शरीरादि भोग्यत्वात् । इह योग्यं तद्वि धमानभोक्तृकं दृष्टम्, यथाऽऽहावस्त्रादि । यच्चाविद्यमानभोक्तृकं न तद्भोग्यं यथा १ द्रष्टव्या गा० २०२२ । अस्थि सरीरविधात जे २ द्रष्टव्या सूत्र कृ० चू० १.१.१.१२। ३ द्रष्टव्या गा० २०२३ । ४ संडास को हे त । ५ द्रष्टव्या गा० २०२४ । ६ घड जे को । ७ नाभो० इति प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy