________________
तज्जीवतच्छरीरवादनिषेधः ।
पदमोत्थणामिलासो अण्णाहाराभिलासपुब्वोऽयं ।
"जय संपताभिलासोऽणु [ १३९ प्र० ] भूतितो सो य देहधियो || २११७ ॥ ॥ पदम गाहा । योऽयमायस्तनाभिलाषो बालस्य, अयमन्याभिलाषपूर्वकः, अनुभूतेरनुभवादित्यर्थः । इह योऽनुभवात्मकः सोऽन्याभिलाषपूर्वको दृष्टो यथा सांप्रताभिलाषः । यदमिलाप पूर्वकच्चायमायस्तनाभिलाषः स शरीरादन्यः शरीरात्यये ऽपीहत्याभिलाषकारणत्वात् । न चापद्रव्यो गुणोस्तीत्यतो यस्तदाश्रयः स पुरुषः शरीरादर्थान्तरम् । स्यात् - अनेकान्तोऽयमिह - नाभिलाषोऽन्याभिलाषपूर्वक एव । न हि मोक्षाभिलाषोऽन्यमोक्षा मिलाघपूर्वकः । तच्च न, अविशेषाभिधानात् । मोक्षाभिलाषोऽपि हि न सामान्याभिलाषपूर्वकत्वमतिवर्त्तते । अथवा आयस्तनाभिलाषोऽन्याभिलाघपूर्वकोऽभि लापत्वादिति प्रयोगः ॥२११७ ॥
नि० ४५१]
बालसरीरं देहंतरपुव्वं इन्दियातिमत्तातो ।
जुवदेहो बालाविस जस्स देहो स देहि ति ॥२११८ ॥
बाल० गाहा | बालशरीरमन्यदेहपूर्वकम् इन्द्रियवत्त्वात् । यदि द्वियवत् तदन्य-सं देहपूर्वकं दृष्टं यथा युवशरीरं बालशरीरपूर्वकम् । यत्पूर्वकं चेदं बालशरीरं तदस्माच्छरीरादर्थान्तरमिहस्त (त्य) शरीरात्ययेऽपहत्य शरीरं कारणम् । अतश्च भवान्तरसद्भावः सिद्धैः । न चासौ शरीरादर्थान्तरमात्मानमन्तरेण युक्तस्तस्मादन्यः शरीरादात्मेति । एवं चेतनत्वात् सुखदुःखादिमत्त्वादित्यादि ।। २११८ ।।
अणसुदुक्खपुच्वं सुहाति वास्स संपतेमुहं व । अणुभूतिमयत्तणतो अणभूतिमयो य जीवो त्ति ॥२११९||
अग० गाहा । अन्य सुखपूर्वकमिदमाचं बालमुखम्, अनुभवात्मकत्वात्, साम्प्रतसुखवत् । यत्सुखपूर्वकं चेदमाद्यं सुखं तच्छरीरादन्यत तदत्ययेऽपहत्यसुखकारणत्वात् । न चापयं तद् गुणत्वात् । अतो यस्तदाश्रयः स शरीरादन्यो जीव इति । एवं दुःखरागद्वेष भयशोकादयोऽप्यायो जनीयाः ।। २११९ ।।
'संताणोऽगाईओ परोप्परं हेतुहेतुभावातो ।
देहस्स य कम्मस्स य गोतम ! वीर्यकुराणं ॥ २१२०॥ तो कम्मसरीराणं कत्तारं करणकज्जभावातो ।
पडिवज्जे तदभधियं दण्डघडाणं कुलालं व ।।२१२१।।
१ मो थणा को हे त । २ जह बाल हिलासपुव्यो जुवाहिलांसो से देहहिओ को
३ सांप्रभाभि इति प्रतौ । ४ द्ध इति प्रतौ । ५ संप को है । ६ द्रष्टव्या गा० २०९४ ।
हेयभा जे । ९ ठिति अंकुराणं व जे ।
9
पाहीओ जे ।
Jain Educationa International
C
३७१
पाउ को है ।
८ O
For Personal and Private Use Only
www.jainelibrary.org