SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ३६५ नि० ४४७] गणधरवादे कर्म सिद्धिः । नुग्रहोपघातौ सुखस्य दुःखस्य तद्विपरीतविषयनिमित्तौ । तथा रागद्वेषभयशोकादीनामपि सम्भवतोऽभिधेयम् ॥२०९२।। अधवा णेगंतोऽयं संसारी सहा अत्तो ति । जमणातिकम्मसंततिपरि[१३७-द्वि०]णामावण्णरूबो सो ॥२०९३॥ अधवा गाहा । अथवा नायमेकान्तः संसारी सर्वथैवाऽमूर्त इति । कुतः ? अनादि कर्मसन्तानोनिबन्धनत्वादात्मकर्म सामान्यपर्यायाच्च सुखदुःखादीनाम् । पर्यायिणश्च पर्यायाऽनन्यत्वविवक्षात इति ॥२०९३।।। संताणोऽणातीओ परोप्परं हेतुहेउभावातो । देहेस्स य कम्मस्स य गोतम ! बीयंकुराणं व ॥२०९४॥ संताणो गाहा । आह-कथं पुनः कर्मणोऽनादिः सन्तान इति ? उच्यते-- देहकर्मणोरंन्योन्यहेतुहेतुमद्भावात् । इह ययोरन्योन्यहेतुहेतुमद्भावस्तयोरनादिः सन्तानो यथा बीजाङ्कुरयोरथवा पितापुत्रयोः ।।२०९४॥ कम्मे 'वाऽसति गोतम ! जमग्निहोत्तादि सग्गकामस्स । वेत विहितं विहण्णति दाणातिफलं च लोअम्मि ॥२०९५॥ कम्मे वा गाहा । कर्मण्यसति वा यद् "अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादि क्रियानुष्टानं वेदविहितं तद्विघातः । लोके [च] दानादि क्रियाफलविशेषाणाम् । अनिष्टं चैतत् , क्रियाफलदर्शनात् क्रियादिवदित्युक्तम् ॥२०९५॥ कम्ममणिच्छंतो वा सुद्ध चिय जीवमीसराई वा । मण्णसि देहातीणं जं कत्तारं ण सो जुत्तो ॥२०९६।। कम्म० गाहा । कर्म वाऽनिष्ठन् शुद्धमेवाकर्माणमात्मानमीश्वरमव्यक्ति(क्त)कालनियतियदृच्छादिकं कर्तारमभिप्रैपि शरीरादीनां यदि । असावपि न युक्तरूपः । ॥२०९६॥ कथम् ? उपकरणाभावातो णिच्चेद्वाऽमुत्ततादितो वा वि । ईसरदेहारंभे वि तुल्लता वाऽणवत्था वा ॥२०९७।। उव० गाहा । नायमकर्मा शरीरमारभते । निरुपकरणत्वात् । इह यो निरुपकरणो नासावारभते, यथा दण्डादिविकलकुलालः । यश्चारभते नासौ निरुपकरणो यथाऽसा १ सव्वतो जे । २ अनन्नु त्ति त । ३ नो यदनि -इति प्रतौ ।, 'गाईट को हे। द्रष्टव्या गा' २१२० । '५ जीवस्म जे । ६ चा को हे । ७ ताई की। ८ मणास-इति प्रतौ । ९ रासि वा जे । राई त । १० नां यमवमा - इति प्रती । For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy