SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [नि०४४७को तीये विणा दोसो धूलातो सव्वधा विमुक्कस्स । देहग्गहणाभावो ततो य संसारवोच्छित्ती ॥२०८८॥ को तीय गाहा । आह-यदि पुनरणीयसी तनु व स्यात् को दोषः स्यात् ? उच्यते-- स्थवीयसी सर्वथा विहायोपादानहेत्वभावाच्छरीरादानाभावः स्यात् । ततश्च संसारोच्छेदः ॥२०८८॥ सव्वविमोक्खावत्ती णिक्कारणतो व्व सव्वसंसारो। भवमुक्काणं च पुणो संसरणमतो अणासासो ॥२०८९।। सब० गाहा । अथ(अप्य)शरीरत्वे सति सर्वमोक्षप्रसङ्गः । अशरीरस्यापि च संसरणप्रतिपत्तावकारणः संसारः स्यात् , मुक्तानामपि चाकस्मात् पतनप्रसङ्गः । ततश्चानाश्वासदोषः ॥२०८९।। मुत्तस्सामुत्तिमता जीवेण कधं हवेज्ज संबन्धो । सोम्म ! घडस्स व णभसा जध वा दबस्स किरियाए ॥२०९०॥ मुत्तस्स गाहा । आह-मूर्तिमतः कर्मणोऽमूर्तेनात्मना कथं सम्बन्धः स्यात् ! उच्यते-यथेह घटस्य नभसा, द्रव्यस्य या क्रियादिभिः । एतावती च सम्बन्धक्रिया यत् संयोगः समवायो तदुभयं च मूर्तामूर्तयोरविरुद्धम् ॥२०९०।। अधवा पच्चरखं चिय जीयोवणिबंधणं जध सरीरं । चेट्टइ 'कम्मयमेवं भवंतरे जीवसंजुत्त ।।२०९१॥ अधवा गाहा । अथवा यथेह प्रत्यक्षमेव जीवोपनिबन्धनमिदं शरीरमाचेप्टते तद्वत् कार्मणमपि प्रतिपद्यस्व । उतैतद्धर्माधर्मनिमित्तम् । तावपि मूर्तीमूत्तौ भवेतां ? यदि मूर्ती तत्सम्बन्धवदात्मकर्मणोरपि सम्बन्धः । अथामूर्ती तच्छरीरानुविधायित्वेऽपि समानम् ।।२०९१॥ मुत्तेणामुत्तिमतो उवघाताणुग्गहा कधं होज्न । जध विष्णाणादीणं मदिरापाणोसधादीहिं ॥२०९२॥ मुने० गाहा । आह--मूर्तिमता कर्मणाऽऽमनोमूर्नम्योपघातानुग्रहौ कथं स्याताम् ! उच्यते-यह-विज्ञानस्य मदिरापानापूविषापालिकाशना दुपघातोऽनुप्रहश्च सर्विचादिमेध्यभेषजोपयोगात् , तथा चक्षुरादिविज्ञानानामिष्टानिष्ट विषयनिमित्ताव १ तीर को हे। तीइ त । २ धुलाए को हे त । ३ णउ व्व को हे। " 'मुक्खा । त । ५ व को हे । ६ तम्म त। होज्जा को हे । ८ विहानसामदि-इति प्रती । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy