________________
विशेषावश्यकभाष्ये
[नि०४४७को तीये विणा दोसो धूलातो सव्वधा विमुक्कस्स । देहग्गहणाभावो ततो य संसारवोच्छित्ती ॥२०८८॥
को तीय गाहा । आह-यदि पुनरणीयसी तनु व स्यात् को दोषः स्यात् ? उच्यते-- स्थवीयसी सर्वथा विहायोपादानहेत्वभावाच्छरीरादानाभावः स्यात् । ततश्च संसारोच्छेदः ॥२०८८॥
सव्वविमोक्खावत्ती णिक्कारणतो व्व सव्वसंसारो। भवमुक्काणं च पुणो संसरणमतो अणासासो ॥२०८९।।
सब० गाहा । अथ(अप्य)शरीरत्वे सति सर्वमोक्षप्रसङ्गः । अशरीरस्यापि च संसरणप्रतिपत्तावकारणः संसारः स्यात् , मुक्तानामपि चाकस्मात् पतनप्रसङ्गः । ततश्चानाश्वासदोषः ॥२०८९।।
मुत्तस्सामुत्तिमता जीवेण कधं हवेज्ज संबन्धो । सोम्म ! घडस्स व णभसा जध वा दबस्स किरियाए ॥२०९०॥
मुत्तस्स गाहा । आह-मूर्तिमतः कर्मणोऽमूर्तेनात्मना कथं सम्बन्धः स्यात् ! उच्यते-यथेह घटस्य नभसा, द्रव्यस्य या क्रियादिभिः । एतावती च सम्बन्धक्रिया यत् संयोगः समवायो तदुभयं च मूर्तामूर्तयोरविरुद्धम् ॥२०९०।।
अधवा पच्चरखं चिय जीयोवणिबंधणं जध सरीरं । चेट्टइ 'कम्मयमेवं भवंतरे जीवसंजुत्त ।।२०९१॥
अधवा गाहा । अथवा यथेह प्रत्यक्षमेव जीवोपनिबन्धनमिदं शरीरमाचेप्टते तद्वत् कार्मणमपि प्रतिपद्यस्व । उतैतद्धर्माधर्मनिमित्तम् । तावपि मूर्तीमूत्तौ भवेतां ? यदि मूर्ती तत्सम्बन्धवदात्मकर्मणोरपि सम्बन्धः । अथामूर्ती तच्छरीरानुविधायित्वेऽपि समानम् ।।२०९१॥
मुत्तेणामुत्तिमतो उवघाताणुग्गहा कधं होज्न । जध विष्णाणादीणं मदिरापाणोसधादीहिं ॥२०९२॥
मुने० गाहा । आह--मूर्तिमता कर्मणाऽऽमनोमूर्नम्योपघातानुग्रहौ कथं स्याताम् ! उच्यते-यह-विज्ञानस्य मदिरापानापूविषापालिकाशना दुपघातोऽनुप्रहश्च सर्विचादिमेध्यभेषजोपयोगात् , तथा चक्षुरादिविज्ञानानामिष्टानिष्ट विषयनिमित्ताव
१ तीर को हे। तीइ त । २ धुलाए को हे त । ३ णउ व्व को हे। " 'मुक्खा । त । ५ व को हे । ६ तम्म त। होज्जा को हे । ८ विहानसामदि-इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org