________________
वीरचरिते गणधरवादः ।
इय बोलू पत्तो दहुं तेलोकपरिवुडं वीरं । चोत्तीसायिसयणिधिं ससंकितो चिट्ठितो पुरतो ॥१९९९ ॥ आभट्ठो य जिणेणं जातिजरामरणविष्पमुक्केणं । णामेण य गोत्तेण य सव्वण्णू सव्वदरिसी में ||४४२||२०००|| हे इंदभूति ! गोतम ! सागतमुत्ते जिणेण चिंतेति । णामपि मे विवाणति अधवा को मण्ण याणाति ॥ २००१ || जति वा हितयगतं मे संसयमुण्णेज्ज 'अधव "छिंदेज्ज । तो होज्ज विम्हयो मे इय चिन्तेंतो पुणो भणितो । २००२ || किं 'मण्णे अस्थि जीवो उताहु णत्थि ति संसओ तुज्झं । वेतपाणय अत्यं ण याणसी तेसिमो अत्थो ||४४३||२००३|| " जीवे तुह संदेहो पच्चक्खं जण्ण 'घेप्पति घडो व्व । अच्चन्तापच्चक्खं च णत्थि लोए खपुष्पं व || २००४ ॥
दरण गाहा । मोत्तूण गाहा । धावेज्ज गाहा | अहवा गाहा । काउं० गाहा । इय गाहा । आभट्ठो गाहा । हे इंद० गाहा । जति वा गाहा । किं मण्णे गाहा । जोवे गाहा । भगवानुवाच – आयुष्मन्निन्द्रभूते ! भवतः सन्देहः-‘किमयमात्मास्ति नास्तीति' । कुतः पुनः । उभयहेतुसद्भावात् । तत्र नास्तित्व हे तवस्तावदमी - नास्त्यात्मा अत्यन्ताप्रत्यक्षत्वात् खपुष्पवत् । अत्यन्तग्रहणम्अणवोऽपि प्रत्यक्षास्ते तु घटादिकार्यापन्नाः प्रत्यक्षतामायान्ति न पुनरेवमात्मा कदाचिदपि प्रत्यक्षतामेति ॥१९९४ - २००४ ॥
नि० ४४३ ]
णय सोऽणुमाणगम्मो जम्हा पच्चक्खपुव्वयं तं पि । पुच्वोवलद्धसंबंधसरणतो लिंगलिंगीणं ||२००५ ||
णय गाहा । न चायमनुमानगम्योऽपि यतः प्रत्यक्षपूर्वकमनुमानमुक्तम्, इह पूर्वोपलब्धलिङ्गलिङ्गिसम्बन्धानुस्मरणद्वारेणानुमानमुच्यते । यथेह साक्षाद् धूमाग्निमद्देशसम्बन्धमुपलभ्योत्तरत्र तमनुस्मरतो धूममात्रसंदर्शनात् 'अग्निमानयं देश:' इति गम्यते ||२००५||
णय जीवलिंग संबंधदरिसिंमभू जतो पुणो सरतो । तल्लिंगद रिसणातो जीवे संपच्चओ होज्ज || २००६॥
३४३
१ सीण को। सिणा म । २ मण्णेज्ज जे । ३ 'ज्ज जइ व को। ४ छिन्नेज्जा को ५ चिन्तंतो जे । ६ मन्नि म दो हा । इतः पूर्व - ॥६०॥ नमः श्रीजिनभद्रगणिक्षमाश्रमणेभ्यः ॥ इति दृश्यते तप्रती । ८ घिप्पइ को हे । ९ 'दरिणत की है।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org