SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३४२ विशेषावश्यकभाष्ये इनि० ४३५पढेमेत्थ इंदभूती वितिए पुण होति अग्गिभूति त्ति । ततीए य वायुभूती ततो वियते मुहम्मे य ॥४३५॥१९८८।। मंडिय मोरियपुत्ते अकंपिए चेव अयलभाता य । मेतज्जे य पभासे [य] गणधरा होन्ति वीरस्स ॥४३६॥१९८९।। जंकारण णिक्खमणं वोच्छं एतेसि आणुपुवीए । तित्थं च सुधम्मातो णिरवच्चा गणधरा सेसा ॥४३७॥१९९०।। जीवे कम्मे तज्जीव भूत तारिसय वंध मोक्खे य। देवा जेरइया वा पुण्णे परलोग ‘णेव्याणे ।।४३८॥१९९१।। पंचण्हं पंचसत्ता असता य होन्ति दोण्हें गणा । "दोण्हं तु जुवलयाणं तिसतो तिसतो हे वति गच्छो ॥४३९॥१९९२।। भवणवति वाणवन्तर जोतिसवासी विमाणवासी य [१३१-०] सव्विढिये सपरिसा कासी णाणुप्पतामहिमं ॥४४०॥ __१९९३॥ देंण कीरमाणि" महिमं देवेहिं जिणवरिन्दस्स । अध एति अहम्माणी अमरिसितो इन्दभूति त्ति ॥४४१॥१९९४|| मोत्तूण ममं लोगो कि धावति एस तस्स पामूले ? ॥ अण्णो वि जाणति मए द्वितम्मि कत्तोच्चयं एतं ॥१९९५।। धावेज्ज व मुक्खजणो देवा कि) णेण विम्हयं णीता । वन्दन्ति संथुणंति य जेणं सव्वण्णुबुद्धीए ॥१९९६।। अधवा जारिसओ च्चिय सो णाणी तारिसा मुरा ते वि । अणुसरिसो संजोगो गामणडाणं च मुक्खाणं ॥१९९७।। कातुं हतप्पता पुरतो देवाण दाणवाणं च । णासे हं णीसेसं खणेण सवण्णुवातं से ॥१९९८।। १ पढमित्थ म दी हा । २ विइओ हा दो। बीए म । ३ 'म्मो को। १ हुंति म । ५ वुच्छं म। ६ मुक्खे म । ७ ‘इए वा को। ८ णिव्वा को म । ९ हुँति म । १० टुण्ह म । दोण्हं हा दी । ११ दुण्हं म । १२ भवे हादी। १३ गाथैषा नास्ति हादीमप्रतिषु । १४ ढढीए को। १५ सोऊण म हा दी । १६ णी को दी हा। १७ वच्चति को। १८ प्रासाई ! को। १९ कहऽणेण को। २० ओ सो को। २१ तारिसया को । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy