________________
नि० ४३४] वीरचरिते गणधराः ।
३४१ तं दिव्वदेवघोसं सोतूणं 'माणुसा तहिं तुट्ठा । अहो जण्णिएण जहं देवा किर आगता इधई ॥४३१॥१९८४॥ सीहासणे णिसण्णो रत्तासोगस्स [१३०-द्वि०] हेहतो भगवं । सक्को सहेमजालं सयमेव य गेण्हते छत्तं ॥४३२॥१९८५।। दो होन्ति चामराओ सेताओ मणिमएहिं दण्डे हिं । ईसाणचमरसहिता धरेन्ति ते णातवच्छस्स ॥४३३॥१९८६।।
एक्कारस वि गणधरा सव्वे उण्णतविसालकुलवंसा । पावाएं मज्झिमाए समोसहा जण्णवाडम्मि ॥४३४॥१९८७।। भत्तिविहवाणुरूवं, अण्णेऽवि य देंति इन्भमाईया । सोऊण जिणागमणं, निउत्तमणिओइएसुं वा ।। देवाणुअत्ति भत्ती, पूया थिरकरण सत्तअणुकंपा । साओदय दाणगुणा, पभावणा वेव तित्थस्स ।। राया व रायमच्चो, तस्सऽसई पउरजणवो वाऽवि । दुबलिखंडियवलिछडियतंदुलाणाढगं कलमा ॥ भाइयपुणाणियाणं, अखंडफुडियाण फलगसरियाणं । कीरइ बली सुरा वि य, तत्थेव छुहति गंधाई । बलिपविसणसमकालं, पुव्वद्दारेण गति परिकहणा । तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा ।। अद्धद्धं अहिवइणो, अवसेसं हवइ पागयजणस्स । सव्वामयप्पसमणी, कुप्पइ णऽण्णो य छम्मासे ॥ खेयविणोओ सीसगुणदीवणा पच्चओ उभयोऽवि । सोसायरियकमोऽवि य गणहरकहणे गुणा होति ॥ राओवणीयसीहासणे, निविट्ठो व पायवीÉमि ।। जिट्टो अन्नयरो वा, गणहारी कहइ बीआए ॥ संखाईएऽवि भवे, साहइ जं वा परो उ पुच्छिज्जा । ण य णं अणाइसेसी, वियाणई एस छ उमत्थो ।। दो ५५४-५९१ । हा '.५३-५९० । म ५५३-५९. ।
१ माहणा म । २ इहयं म । ३ 'सीहासणे' इति गाथाद्विकं नास्ति दीहामप्रतीषु। ५ सहिया देवेहि पहिढचित्तहिं को। ५ इक्का कोम। ६ पावाइ म ।
Jain Educationa Interational
www.jainelibrary.org
For Personal and Private Use Only