________________
FX
३०४
विशेषावश्यकभाष्ये [नि० २५५ उसभो 'वसभसमगती घेत्तूण अभिग्गरं परमंगोरं । वोसट्टचत्तदेहो विहरति गामाणुगामं तु ॥२५५॥१६९३॥ 'ण वि ताव जणो जाणति का भिक्खा केरिसा व भिक्खयरा । ते भिक्खमलभमाणा वणमज्झे तावसा जाता ॥१६९४॥ भगवर्मंदीणमणसो संवच्छरमणसिते विहरमाणो । कण्णाहि णिमंतिज्जति वत्थाभरणासणेहिं च ॥२५६॥१६९५॥ संवच्छरेण लद्धा भिक्खा उसभेण लोगणाहेणं । सेसेहि 'बितियदिवसे लद्धाओ पढमभिक्खाओ ॥२५७॥१६९६॥ उसभस्स तु" खोतरसो पारणए आसि लोगणाधस्स । सेसाणं परमण्णं अमतरसरसोवमं आसि" ॥२५८॥१६९७॥ घुटं च अहोदाणं दिव्वाणि य आहताई तूराई । देवा य सण्णिवतिता वसुधारा चेव बुट्टा य ॥२५९॥१६९८॥ गयपु १११-०] रसेजंसो खोतरदाण वसुधार पेढ" गुरुपूआ । तक्खसिलातलगमणं बाहुबलिणिवेतणं चेव ॥२६०॥१६९९॥"
१ भो वरवसभगई को हा दी म । २ घोरं को हा दी म । ३ इयं गाथा मूलभाष्यमिति हरिभद्राचार्याः । ४ वंपदीण को । वंपतीण जे । वंअदीण हा दी। ५ 'सिओ वि” को हादी म। ६ °णादीहि ॥ जे । . °ण भिक्खा लद्धा को हा म दी। ८ ततिए को । बीयदि हा म दी । ९ द्धाउ को । १० उ खोयरसो को। उ पारणए इक्खुरसो आसि हा दी म। ११ आसी हा दी। १२ तूराणि म हा दी। १३ सेजसो को । सेउजस म । सिमंसिक्खुरस हा दी । १४ पीढ म हा दी। १५ इतः पश्चात् गाथाद्वादशक हादीमप्रतिषु अधिक यथा----
हत्थिणउरं अओज्झा सावत्थी तहय चेव साके। विजयपुर बंभथलयं पाडलिसंडं पउमसंडं ॥ सेयपुरं रिट्टपुरं सिद्धत्यपुरं महापुरं चेत्र । धण्णकड वद्धमाणं सोमणसं मन्दिरं चेव ॥ चकपुरं रायपुरं मिहिला रायगिहमेव बोद्धव्वं । वीरपुरं बारवई कोअगडं कोल्लयग्गामो ॥ एएस पढमभिक्खा लद्धाओ जिणवरेहि सव्वेहिं । दिण्णाउ जेहि पढम, तेसिं नामाणि वोच्छामि ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org