________________
३०३
नि० २५४]
ऋषभचरितम् । अट्ठावत'चंपोज्जितपावासम्मेतसेलसिहरेसु । उसभ वसुपुज्ज णेमी वीरो सेसा य सिद्धिगता ॥२४९॥१६८७॥ 'इच्चेवमाति सव्वं जिणाण पढमाणुयोगतो णेयं । थाणामुणत्यं पुण भणित पयतं अतो वोच्छं ॥२५०॥१६८८॥ उसभजिणसमुत्थाणं उत्थाणं जं ततों मिरीयिस्स । सामाइयस्स एसो जं पुब्वं णिग्गमोऽ हिंगतो ॥२५१॥१६८९॥ संबोधण णिक्खमणे णमिविणमी विज्जधरण वेतड्ढे । उत्तरदाहिणसेढी सर्टि पण्णासणगराइं ॥२५२॥१६९०॥ 'चेत्तबहुलट्ठमीए चतुर्हि सहस्से हिं सो तु अवरण्हे । सीया[११०-द्वि०] सुदंसणाए सिद्धत्थवणम्मि छठेणं ॥२५३॥१६९१॥ चतुरो साहस्सीओ लोयं कातूण अप्पणा चेव ।। जं एस जता काहिति तं तध अम्हे वि कोहिमो ॥२५४॥१६९२॥
१ चंपुजित' हा दी । चंपुज्जत म । चंपोज्जिल दी । २ इत पूर्व हादीम प्रतिषु गाथाचतुष्कमधिकं यथा
एगो भय वीरो तित्तीसाइ सह निव्वुओ पासो । छत्तीसएहि पंचर्हि सएहिं नेमी उ सिद्धिगओ ॥ पंचहि समणसएहिं मल्ली संत्ती उ नवसएहिं तु । अट्ठसएणं धम्मो सएहि छहि वासुपूज्जजिणो ॥ सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साई । पंचसयाइ सुपासे पउमाभे तिणि अट्ठसया ॥ दसहि सहस्सेहि उसभो सेसा उ सहस्सपरिवुडा सिद्धा । कालाइ जं न भणिअं पढमऽणुओगाउ तं णेअं ॥
हा गा. ३०८-३११ । दो-३०८-३११ । म ३३०-३३३ । ३ थाणअसु जे । ४ "त्थे जे।५ पगयं हा दी म। पययं को। ६ मिरीइस्स को। मरीइस्स हा दी। मिरीयस्स म । ७ मो विगतो जे। ८ एषा गाथा अत्र नास्ति-हामदीषु किन्तु सैव पूर्वार्धपरिवर्तनसहिता अन्यत्र हामदीषु अस्ति-नमिविनमीणं जायण नागिंदो विज्जदाणवेअड्ढे हा ३१७ । दी-३१७ । म ३४० । को प्रतौ तु पूर्वाध - "(संबोहण निक्खमणं नागिंदो) विज्जदाण वेयड्ढे"-इति । ९ चित्त' हा दी । १० काहिई को। कही हा दी म । ११ - काहामो को हा मदी।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org