________________
३०२
विशेषावश्यकभाष्ये
[नि० २४४छतुमत्थकालमेत्तो सोधेतुं सेसओ तु जिणकालो । सव्वाउअंपि ऐत्तो उसभातीणं णिसामेह ॥ २४४ ॥ १६८२ ॥ चतुरासीति विसरि सपिण्णासमेव लक्खाई । चत्ता तीसा वीसा दस दो एगं च पुवाणं ॥ २४५ ॥ १६८३ ॥ [११०-५०] चतुरासीती बावत्तरी य सही य होति वासाणं । तीसा य दसग एगं च एवमेते सतसहस्सा ॥ २४६ ॥ १६८४ ॥ पंचाणउतिसहस्सा चतुरासीती' य पंचण्णा य । तीसा य दस य एगं सतं च बावत्तरि चेव ॥२४७॥१६८५॥ ॥दार।। 'णेन्वाणमन्तकिरिया सा 'चोदसमेण पढमणाधस्स । सेसाण मासिएणं वीरजिणिन्दस्स छ?णं ॥२४८॥१६८६॥ अद्धठमा सहस्सा कुमारवासो उ सुव्वयजिणस्स । तावइथं परिआओ पण्णरससहस्स रज्जमि ॥२९६॥ नमिणो कुमारवासो वाससहस्साइ दुण्णि अद्धं च । तावइअं परिआओ पंच सहस्साई रज्जमि ॥२९॥ तिण्णेव य वाससया कुमारवासो अरिहनेमिस्स । सत्त य वाससयाई सामण्णे होइ परिआओ ॥२९८॥ पासस्स कुमारत्तं तीसं परिआओ सत्तरी होइ । तीसा य वद्धमाणे बायालीसा उ परिआओ ॥२९९॥ उसभस्स पुन्बलक्खं पुव्वंगुणमजिअस्स तं चेव । चउरंगणं लक्खं पुणो पुणो जाव सुविहि ति ।।३००॥ सेसाणं परिआओ कुमारवासेण सहिअओ भणिओ। पत्ते अंपि अ पुव्वं सीसाणमणुग्गहटाए ॥३०१॥
इति हा प्रतो । दी गा० २७७-३०१ । म गा० २९९-३२३ । १ इत्तो हा दी। २ सट्टो को हा दी म । ३ दसय हा दी म को। ५ °सीई म । ५ वण्णा हा दी म। ६ तरी म हा दी । . निव्वा हा दी म । ८ चउदस हा. दी।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org