________________
मि० २६३]
ऋषभचरितम् । कल्लं सबिड्डीए पूएहंमददठु धम्मचक्कं तु । विहरति सहस्समेगं च्छतुमत्यो भारधे वासे ॥२६१॥१७००॥ 'बहली य अडम्ब इला जोणग विसया सुवण्णभूमि य । आहिण्डिता भगवता उसभेण तवं चरंतेणं ॥२६२॥१७०१॥
वहली य जोणगा पण्हेवा य जे भगवता समणुसहा । अण्णे य मेच्छजाती ते तइया भइया जाता ॥२६३॥१७०२॥ सिज्जंस वंभदत्ते सुरदेंदत्ते य इंददत्ते अ । पउमे अ सोमदेवे महिंद तह सोमदत्ते अ॥ पुस्से पुणव्वसू पुणनंद सुनंदे जए अ विजए य । तत्तो अ धम्मसीहे सुमित्त तह वग्यसीहे अ॥ अपराजिअ विस्ससेणे वीसइमे होइ वंभदत्ते अ । दिपणे वरदिण्णे पुण धण्णे बहुले अ बोद्धव्वे ॥ एए कयंजलिउडा, भत्तीवहुमाणमुक्कलेसागा । तक्कालपहट्ठमणा, पडिलाभेसुं जिणवरिंदे ॥ सव्वेहिपि जिणेहिं, जहि लद्धाओ पढमभिक्खाओ । तहि वमुहाराओ, वुट्टाओ पुप्फवुट्ठीओ ॥ अद्धत्तेरसकोडी, उक्कोसा तत्थ होइ वमुहारा । अद्धतेरसलक्खा, जहण्णिआ होइ वसुहारा ॥ सव्वेसिपि जिणाणं, जेहिं दिण्णाउ पढमभिक्खाओ । ते पयणुपिज्जदोसा, दिनवरपरक्कमा जाया ॥ केई तेणेव भवेण, निव्वुआ सव्वकम्मउम्मुक्का । अन्ने तइअभवेणं, सिज्झिस्संति जिणसगासे ॥
हा गा० ३२३-३३४ । दी गा० ३२३-३३४ । म ३२३-३३४ (पृ० २२७ -२२८)। मलयगिरिटीकायां संख्याङ्केनान्तिर्विद्यते । गा० संख्याङ्क ३४५ इत्यन्तरं ३२३ आदि संख्याकाः दृश्यन्ते । १ पूएमहददे को । पूएमऽहऽदछु म । पूएमहऽदछु हा दी । २ पहजे । बहली अर्डबइल्ला को हा दी म । ३ विसओ हा को दी म । ४ पण्हगा को पल्हगा हा दी । पल्लगा म । ५ °सिट्टा हा मदी । ६ मिच्छ हा दी म ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org