SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ५२६ विशेषावश्यकभाष्ये [नि० ५४१ अपि च त्वन्मतेनापि-- सद्दपरिणामतो जति घडकुडसत्यभेदपडिवत्ती । तो णिच्चेट्टो वि कधं घडसदत्यो घडोभिमतो ॥२७२५॥ सहपरिणाम गाहा । चेष्टारहितस्तिष्ठन् घटः पटो न भवेत, तच्छन्दार्थरहितत्वात्, कुटशब्दवाच्यार्थवत् ॥२७२५॥ जति वत्थुसंकमी वा 'गिट्ठो चेहावतो वि संन्ती । __तो ण हि 'णिच्चेट्टतया जुत्ता हागी व समतस्स ॥२७२६॥ जति वत्थु० गाहा । निश्चष्टो न स्यात् , चेष्टातो वस्त्वन्तरत्वात्, आकाशवत् । अथाचेष्टोऽपि चेष्टया भण्येते(त), एवं तर्हि स्वमतहानिः अभ्युपगमविरोध इत्यर्थः, "वत्थूओ संकमणं होइ अवत्थु णए समभिरूढे [नि० ५४१] ॥२७२६॥ एवं जीवं जीवो संसारी पाणधारणाणु[१७९-द्वि०] भवो । सिद्धो पुणर्रज्जीवो जीवणपरिणामरहितो त्ति ॥२७२७॥ एवं जीवं जीवो गाहा । स्फुटायी ॥२७२७|| यच्चोच्यते प्रौढवादिना त्वया देशिदेशयोः कर्मधारयः समास इति अभेदा. तयोरिति, तत्रापि बहुतरदोषप्रसङ्ग इति जति देसि चिय देसो पत्ता पन्जायवयणपडिवत्ती । पुणरुत्तमंणत्थं वत्थुसंकमो वा ण ये? ते ॥२७२८॥ जति देसि च्चिय गाहा । देशी चाऽसौ देशवेति ययेकमेवेदं वस्तु पर्यायवच. नत्वं प्राप्तम् , घटकुम्भवत् , पुनरुक्तं वा, अनर्थकं वा, वस्तुसंक्रमो वा, न चैतदिष्टम् । तस्माद्भेदोऽभ्युपगन्तव्यः ॥२७२८॥ ___ स चापि सदोष एव-- अध भिण्णो तस्स तओ ण होति ण य वत्थुसंकमभयातो । देसी चेव य देसो ण वा पतेसी पदेसो त्ति ॥२७२९।। अथ भिण्णो इत्यादि । देशिनो देशो न स्यात् , अत्यन्तभिन्नत्वात् , गवाश्ववत् । न च वस्तुसङ्क्रमादिभयाद[न]न्यत्वभिप्यते । तस्मादेशिमात्रं देशमात्रं वा वस्तु, समासो नेष्यत एव । यथा देशयोरेवं प्रदेशयोरपीति, तुल्यविचारत्वात् । एवं तर्हि संव्यवहारार्थमवश्यं वाक्प्रयोगः कर्तव्य इति नोदेशी नोदेश इति वा भवतु | १ नेहा को । २ चिट्ठा हे । ३ य को हे त। ५ संकंती को । ५ निच्चिद्व हे ६ रजीवो हे । ७ वर्ष हे त । ८ °हिउ को हे । ९ °त्तमाण हे । १० चेटुं को हे चिटुंतो त। For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy