________________
नि० ५४२] उपोद्घाते नयद्वारम् ।
५२७ अवश्यं हि समस्तोपनीतानां देशविशेषकल्पनया भवितव्यमिति 'नो' त देशविशेपे, प्रतिपेधोऽन्यः, स्वपरयोगादपि(दिति) ॥२७२९।।
तदपि न, यस्मात्-- गोसदो वि समत्तं देस व भणेज्ज' जति समत्तं तो । तस्स पयोगोऽणत्थो अध देसो तो ण सो वत्थु ॥२७३०॥
णोसदो वि गाहा । यदि नोशब्दः समस्तं वस्त्वभिदध्यात् , तस्य प्रयोगोऽनर्थकः, तेनैव स्वाभिधानेनाभिहितत्वात् । अव(थ) देश ब्रूयात् ततस्तदवस्तु, असं. पूर्णत्वात् , तदेकदेशवत् ॥२७३०॥
___ एवमेव च कर्मधारयसमासवादिनः-- णीलुप्पलादिसदाधिकरणमेगं च जं मतं तत्थ । णणु पुणरुत्ताणत्थयसमयविधाता पुधत्तं वा ।।२७३१।। ___णीलुप्पलादि गाहा । अत्रापि त एव दोषाः पुनरुक्तत्वादय इति ।।२७३१॥ तो वत्थुसंकरातिप्पसंगतो सब्वमेव पडिपुण्णं । वत्थु सेसमवत्थु विलक्खणं खरविसाणं व ॥२७३२॥
तो वत्थु० गाहा । सर्वमेव सम्पूर्ण वस्तु, सम्पूर्णलक्षणत्वात् , जीवोपयोगवत् । अन्यदसम्पूर्णम् अवस्तु, विलक्षणत्वात् , खरविषाणवत् ॥२७३२।।
अत्थप्पवरं सदोवसज्जणं वत्युमुज्जसुतंता । सद पधाणमत्थोवसज्जणं सेसया 'बेन्ति ॥२७३३॥ ___ अत्थप्पवर गाहा । गतार्था ॥२७३३।। इय णेगमातिसंखेवलकखणं मूलजातिभेतेणं । ऐतं चिय वित्थरतो विष्णेयं तप्पभेदाणं ॥२७३४॥
इय णेगमाति० गाहा । गतार्था ॥२७३४।।। एक्केको य [१८०-०]सतविधो सत्तणयसता हन्ति एमेते । अण्णो "विय आदेसो पंचसता होति तु णयाणं ।।५४२॥॥२७३५॥
एकेको य सतविधो गतार्था ॥२७३५।। जावं तो वयणपधा तावन्तो वा णया विसातो । ते चेव य परसमया सम्मत्तं समुदिता सव्वे ॥२७३६।।
१ भणिज्ज हे । २ वत्त्थु को। ३ मुज्जुसु को हे त । ४ वेंति को, बिति हे। ५ एवं को हे। ६ भेएणं को हे। ७ इकिको हे। ८ हति है दी हा म। ९ °मेव त हे दो हा, एव तु म। १० चिय जे । ११ पंचेव सय नयाणं तु दी हा को हे त । १२ हुति म। १३ वन्तो को हे । १४ तावन्त को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org