________________
५२४ विशेषावश्यकभाष्ये
नि० ५४१अयं प्रयोगः-अयमतीतनयानां प्रस्थादि च मानं न भवति, चेतनारहितत्वात् घटवल्लोष्टवद्वा, वैधhण केवलज्ञानं मानम्. सर्वनयाभिमतत्वादेकान्तपरिच्छेदसामर्थ्यात् ।
अथ यात्-प्रस्थादयो मानम्, मानकारणत्वात् , जीववत् । तच्च न यतः प्रस्थके सत्यपि पूर्व परिकल्पिते तज्ज्ञानं न भवति, असत्यपि च कस्यचिद्भवतीत्यव्यापकत्वादव्यापकासिद्धः । अथवाऽभ्युपगम्यापि तत्कारणत्वम् - अनैकान्तिको हेतुः, अमानेऽपि प्रमेये तत्कारणत्वं दृष्टमिति । तस्मात् सर्वमेव त्रैलोक्यं मानमिति न किञ्चिदुक्तमिति ॥२७१४-१७॥
देसी चेव य देसो णो वत्थु वा ण वत्थुणो भिण्णो । भिण्णो व ण तस्स तओ तस्स व जति तो' ण सो भिण्णो ॥२७१८॥
देसी गाहा । धर्मास्तिकायादीनां देशकल्पनया समभिरूढनयस्य द्वन्द्वसमासो वा कर्मधारयसमासो वाऽभीष्टसंज्ञान्तरेऽप्युपात्तस्येति वचनात्, पर्यायशब्दानामपि द्वन्द्वसमासोऽनान्तरत्वात् , तत्पुरुषसमासं व्यधिकरणत्वान्नेच्छति । तस्मादेशिनो देश इति अपप्रयोगः । देशव्यतिरेकेण देशस्याऽभावाद्देशमन्तरेण च देशिनोऽभावात् एकमेवेदं वस्तु देशी देशश्चेति । अथ पुनर्भेदोऽभ्युपगम्यते देशिनो देश इति । एवं न 'तस्यासौ' इति युक्तं वक्तुम्, भिन्नत्वात् , आकाशस्येव रूपम् । अथ 'तस्यासो' इति भण्यते तर्हि [न] भिन्नः 'तस्य' इति व्यपदिश्यमानत्वात्, आकाशावगाहवत् जीवोपयोगवदित्यादि । ननु च देवदत्तस्याश्वः, राज्ञः पुरुष इत्यादिनाऽनैकान्तिकः । उच्यते-सर्वमेतदस्य नयस्य प्रतिज्ञान्तर्गतमेवेति नाऽनैकान्तिकः ॥२७१८॥
एत्तो च्चेय समाणाधिकरणता जुज्जते पदाणं पि । णीलप्प[१७९-०]लातियाणं ण राजपुरिसातिसंसग्गा ॥२७१९॥ ___एतो च्चेय गाहा । अत एव सर्वपदानां समानाधिकरणमे मिष्यते, नीलोत्पलादिपदवत्, न व्यधिकरणता, राजपुरुषवदित्यादि संसर्गाभावादिति ॥२७१९||
घडकारविवक्खाए कत्तुरणत्यंतरं जतो किरिया । ण तदत्यंतरभूते समवाओ तो मतो तीसे ॥२७२०॥ कुंभम्मि वत्थुपज्जायसंकरादिप्पसंगदोसातो । जो जेण जं च कुरुते तेणाभिष्णन्तयं सव्वं ॥२७२१॥
१ ते त । २ "मासान -इति प्रतौ । ३ स्यानावा -इति प्रतौ । ४ प्रतिज्ञाते भूतेगंतमेभेति-इति-प्रतौ । ५ चेव को हे त । ६ राइपु त । ७ 'सग्गो को हे त। ८ व को हे । ९ 'भिन्न त° को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org