________________
नि० ५४१] उपोद्घाते नयद्वारम् ।
५२३ तस्माद् वसति-प्रस्थक-प्रदेशदृष्टान्तप्ररूपणाऽन्यथा नैगमादीनाम्, अन्यथा चाऽस्येति निरूप्यते
आकासे वसति ति य भणिते भणति कधमण्णमण्णम्मि । मोत्तणायसभावं वसेज्ज वत्थं विधम्म पि ॥२७१२।। वत्थु वसति सभावे सत्तातो चेतणा व जीवम्मि। ण विलक्खणत्तणातो भिण्णे छायातवे चेव ॥२७१३।।
आकासे वसति त्ति येत्यादि । वत्थु वसति सभाव इत्यादि । आकासे वसति देवदत्त इति शब्दनयेन यदुच्यते तन्ने घटते वस्तुसंक्रमाभावात् । कथमन्यदेवदत्तजीवद्रव्यं अन्यस्मिन्नैव वस्तुन्याकाशे वसेतू, विधर्मत्वात्-अनयोर्वस्तुनोश्वेतनाचेतनधर्मत्वात् । अतः सर्व वस्तु स्वात्मनि स्वभावे वसति, न परभावे, स्वामाधारं यथाकाशम् । एवं वस्तुत्वात् सर्ववस्तूनीति । प्रमाणमपि-सर्व वस्तु स्वभावे वसति आधाराधेययोरनन्तरत्वात, यथा चेतना जीवे वसतीति । यत् यस्मिन्न वसति तत्राऽनन्तरत्वमपि नास्ति, यथा छाया आतपे, आतपो वा छायायामिति वैधात् दृष्टान्तः ॥२७१२-१३॥
तथा प्रस्थकः काष्ठमयं भाजनं मानमिनि विरुध्यते, सामानाधिकरण्याभावात्माणं पमाणमिटूढं णाणसभावो स जीवतोऽणण्णो । 'किंध पत्थयातिभावं वयेज्ज मुत्तादिरूवं सो ॥२७१४॥ ण हि पत्थातिपमाणं घडो व्वं भुवि चेतणातिविरहातो । केवलमिव तण्णाणं पमाणमिट्ठं परिच्छेदो ॥२७१५॥ पत्यादयो वि तक्कारणं ति माणं मती ण तं तेसु । जमसंतेसु वि बुद्धी कासति संतेसु वि ण बुद्धी ॥२७१६॥ तकारणं ति वा जति पमाणेमिटं ततो पमेयं पि । सव्वं पमाणमेवं किमप्पमाण पमाणं च ॥२७१७॥
माणं पमाणमिटुं इत्यादि गाथाचतुष्टयम् । मीयतेऽनेनेति मानं प्रमाणं ज्ञान(नं) विनिश्चय इत्यर्थः । तच्च जीवादनन्यत्वा द] मूर्त कथमिव मूर्तेन दारुमयेन प्रस्थकेन सह सामानाधिकरण्यं प्रतिपद्येत प्रस्थको मानमिति, वस्त्वसंक्रमात् ।
१ किह अन्न को हे। २ वत्थू को। ३ 'म्मि मि को हे त। ४ शन्देनयेन-इति प्रतौ । ५ तेन-इति प्रतौ । ६ कह को हे त । ७ व को । ८ 'मिध जे। ९ तन्ना' को हे। १० पच्छाद त । ११ गसिद्धं हे । १२ मेयं त । १३ वा को हे।
६६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org