SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकभाष्ये [ नि० ५३७ बोधलक्षणं श्रुतसामायिकं श्रुतज्ञानमित्यर्थः । चारित्रसामायिकं विरतिलक्षणं संयम इत्यर्थः । चारित्राचारित्रसामायिकं विस्त्यविरतिलक्षणं देशसंयम इत्यर्थः । यथैतच्चतुर्विधं सामायिकं केवलज्ञानेन ज्ञात्वा जिनः कथयति तल्लक्षणमेव तच्छ्रोतॄणां गौतमादीनां परिणमते श्रुतज्ञानतया || लक्षणद्वारं गतम् || २६५० ॥ इदानीं नयद्वारम् । तत्र नयलक्षणगाथा - एगेण वत्थुणोऽणेrधम्मैणो जमवधारणेणेव । णयणं धम्मेण तओ होति णओ सत्तधा सोय ।। २६५१ ।। एगेण वत्थुणो गाहा 1 नयनं नीतिर्नय इति शब्दव्युत्पत्तितः पुनर्नयनं केन प्रकारेण इति आह - एकेन धर्मेण नित्यत्वादिना वस्तुनोऽनेकधर्मणः सतो य[दवधारणेनैव निदर्शनम् - नित्यमेव, अनित्यमेव वा स नय इति ] कथं पुनरेकं वस्त्वनेकधर्मकमिति । तत्रोपपत्तिः - सर्वमेव वस्तु सपर्यायम् । पर्यायाश्च द्वेधा- केचिद्युगपद्भाविनः केचित् क्रमभाविनः । उभयेषामपि केचिद् व्यञ्जनपर्यायाः केचिदर्थपर्यायाः । तेषामपि सर्वेषां केचित् स्वपर्यायाः केचित् परपर्यायाः । तेषामपि केचित् स्वाभाविकाः केचिदापेक्षिकाः । तेषामेकैकः अतीताऽनागत-वर्त्तमानकालविशेषित इत्यनन्तधर्मत्वम् । तस्यानन्तधर्मणो वस्तुन एकधर्मावधारणे शेषधर्मनिरसनेन सद्भाकयाघातो भवतीत्ये कनयप्रस्थानमपरमार्थः, नयसमुदायः परस्परापेक्षः परमार्थः ॥२६५१ ॥ " ५०८ स च नयः सप्तधा गम संगह वहाज्जुसुते यावि होति बोर्द्धव्वे | स य समभिरू एवंभूते य मूलणया ||५३७||२६५२॥ गेहिं माणेहिं मिणति ती णेगमस्स णेरुत्ती । १२ सेसाणं पि णयाणं लक्खणमिणमो सुँणध वोच्छं ||२३८ || २६५३॥ संगर्हितपिण्डितत्थं संगहवयणं समासतो 'वैन्ति । वच्चैति विणिच्छेयत्थं ववहारो सव्वदव्वे ॥ ५३९||२६५४॥ पच्चुप्पण्णरगाही उज्जुसुतो णयविधी मुणेतव्वो । इच्छति विसेसिततरं पच्चुप्प गयो सहो ||५४०||२६५५|| १ धम्मुणोत को हे । २ हार उ' हे त दी हा । ३ चेव को हे दी हा '७ सुइ दी हा । ८ पिंडिय म त । ४ बोधव्वो हे । ५ स् य णे को । ६ तुम । को हे दी हा म । ९ बिति हे, बेति दी हा म । त दी हा । १२ व्वेसुं दी हा १३ पण्णो म । १० इच्छति त ११ णिच्छिय' हे Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy