SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ नि०५४१] उपोद्घाते नयद्वारम् । वैत्यूतो संकमणं होति अवत्थु णए समभिरूढे । वंजण अत्य-तदुभयं एवंभूतो विसेसेति ।।५४१॥२६५६॥ णेगम० गाहा । णेगेहिं० गाहा । संगहित. गाहा । पच्चुप्पण्ण. गाहा । वत्थूतो गाहा । सूत्रगाथा: पञ्च ॥२६५२-५६॥ _अथ आसां क्रमेण भाप्यगाथा:णेगाई माणाई सामण्णोभयविसेसीणाई । जं तेहि मिणति [१७५ प्र०] तो णेगमो णयो णेगमाणो त्ति ॥२६५७॥ णेगाई गाहा । न एको नैक इति प्रकृत्या 'नशब्दावस्थानम् , नैरुक्तविधानात् । नैकेन मानेन मिनोतीति नैकमः इति नैरुताः । किं पुनस्तदनेकमानमिति ? उच्यते - सामान्यमुभयं विशेष इति एतानि त्रीणि ज्ञानानि, जातितस्तिस्रो बुद्धय इत्यर्थः । सर्वत्रानुप्रवृत्ति हेतुः सामान्यम् , व्यावृत्तिबुद्धि हेतुविशेषः, अनुप्रवृत्ति-व्यावृत्तिबुद्धि हेतुः सामान्यविशेषः । आदौ महासत्ता सामान्यमेव, पर्यन्तपरमाणुप्वन्त्यविशेषा अन्यत्वबुद्धि कारिणो विशेषा एव , मध्ये सामान्यविशेषाः । एतैर्मानैः परस्परनिरपेक्षमिथ्येति परिछिनत्ति स्त्विति, विचित्रमानवान्नैकमः ॥२६५७|| लोगत्थणियोधा वा णिगमा तेसु कुसलो भवो वाऽयं । अधवा जं णेगगमो णेगपधो गमो तेणें ॥२६५८॥ "लोगत्थ० गाहा । लोकेऽर्थाः जीवादिपदार्थाः, तपां निबोधाः परिच्छेदाः, निश्चयगमकत्वात्, तेषु निगमेघु ज्ञानविपेषु कुशलः, तेषु भवो वा तत्र कुशलस्तत्र भव इति वा तद्वितप्रत्ययान्नैगमः । अथवा तृतीया व्युत्पत्ति:-नैगम इति प्राकृते कैकारस्याश्रवणात् गमनं गमः पन्था:-नै[क]गमो नैकपथः अनेकमार्गः, सामान्यादिमार्गानेकत्वात् ।।२६५८॥ सो कम विसुद्धभेतो लोगपसिद्धिवसतोऽणुगंतव्यो । विधिणा णिलयण पत्थय-गामोवम्मातिसंसिद्धो ॥२६५९।। सो कम गाहा । स नैगमः क्रमविशुदै भेदः यावदादिसामान्यं तावद विशुद्धः, पश्चात् क्रमेण विशेपसामान्यावतारी विशुद्धो भवति, विशेपेऽभिप्रेतेऽवस्थानाद्विशुद्ध इति क्रमविशुद्धा भेदा यस्य ‘स क्रमविशुद्धभेदः' लोकप्रसिद्धिवत् अनुगन्तव्यः । 'विधिना' सिद्धान्ताभिहिताचारेण निलयनं वसतिः, प्रस्थकः कुंडवो मानविशेषो दारवः, १ गा० २६५३-५६ । एताश्चतस्रोऽपि गाथा अनुयोगद्वारसूत्रे मूल पाठे द्रष्टव्याः पृ. १६ । २ वत्थु भो हे । ३त्यु, हे त दो हा म । ५ णमय दी हा त। ५ भए को हे म । ६ समाणा' त । ७ °णाई को हे। ८ तेहिं को हे । ९ वस्थिति-इति प्रतौ । १० गागमा त । ११ तेणं को हे । १२ अहवा इति प्रतौ । १३ नकार इति प्रतौ । १४ विवुद्धि' प्रतौ । १५ कुटयो प्रतौ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy