SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ५०७ नि० ५३६] उपोद्घाते लक्षणद्वारम् । सव्वत्तो इंर णामो परिणामोऽभिमुहता स एवेह ।। परिणामिओ त्ति सुद्धो जो जीवाजीवपरिणामो ॥२६४७।। सव्यत्तो इर णामो इत्यादि । 'परि' इत्युपसर्गः- समन्ततो भावेन नेतं नामप्रताऽभिमुखता, सर्वतो नमन्न क्वचिद् व्याहन्यते इति -परिणामः । 'इर' इति प्राकृतवचनम् किलशब्दापभ्रंशः परोक्षास्त(स्तु) वचनसंसूचनार्थोऽयम् । सोऽयं परिणामः सर्वप र्यायानुभवनाभिमुखता ‘स एव'इत्यनेन स्वार्थिक प्रत्ययख्यापनम्-परिणाम एव पारिणामिकः । स द्वेधा-शुद्धो मिश्रश्च । तत्र शुद्धः 'जो जीवाजीवपरिणामो' जीवत्वमजी वत्वम् भव्यत्वमभव्यत्वमित्यादि ॥२६४७॥ जीवत्वे सति तद्गुणश्चतुर्विध सामायिकम्-सम्यक्त्वसामायिकादि । तत्र भावलक्षणमवधार्यते सम्मत्त चरित्ताई मीसोबसम क्खयस्सभावाई । सुत-देसविरतीओ खओवसमभावरुवाओ ॥२६४८॥ सम्मत्त० गाहा । सम्यक्त्वसामायिकम् चारित्रसामायिकं च भावत्रयेण लक्ष्यते, मिश्रोपशम-क्षयस्वभावत्वात् । एतद् द्वितयम् क्षायोपशमिकं औपशमिकं क्षायिकम् । [श्रुतसामायिकम्], देशविरतिसामायिकं च क्षायोपशमिकभावलक्षणमेव ॥२६४८॥ सामाइएमु एवं संभवतो सेसलक्खणाई पि । जोज भावतो वा वैसेसियलक्खणं [१७४-द्वि०] चतुधा ॥२६४९॥ सामा० गाहा । यथैतद्भावलक्षणं सामायिकेषु चतुर्ववतारितमेवं यथासम्भवं शेषलक्षणान्यपि नाम-स्थापना-द्रव्य-सदृश-सामान्याऽऽकार-गत्यागति-नानात्वनिमित्तोत्पाद-विगम-वीर्याख्याणि योजनीयानि ॥२६४१।। भावतो लक्षणमिदमन्यदपि वैशेषिकं चतु ----- सदहणातिसभा जध सामइयं "जिणो परिकधेति । तल्लक्षणं चिय तयं परिणमते गोतमादीणं ॥२६५०॥ सदहणा० गाहा । औदयिकादिभावपञ्चकलक्षणं सामान्यविषयम् , अन्येष्वपि जीवाजीवगुणेषु वृत्तमिति । श्रद्धानादिलक्षणं सम्यक्त्वं सम्यग्दर्शनमित्यर्थः । अव १ किर को हे त । २ °मिउ को हे । ३ जीवो जी त । ४ मृतम्-इति प्रतौ । ५ °देसोवर को हे त। ६ जोइज्ज त । ७ वइसे' को ह त । ८ 'सियं त । ९ सामाई' हे। १० जिणे को। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy