________________
५०६
विशेषावश्यकभाष्ये
[नि० ५३६उप्पण्णं विगतं' वा[१७४-०]ऽणप्पितमविसेसितं सधम्महि । तं चिय पज्जायंतरविसे सितमिहेप्पितं णामं ॥२६४२॥
उप्पण्णं विगतं वा-इत्यादि गतार्था ।।२६४२॥
अथ वीर्यलक्षणार्थम्विरियं ति बलं जीवस्स लक्खणं जं व जस्स सामत्थं । दव्वस्स चित्तरूवं जध 'विरियमहोसधादीणं ॥२६४३॥ विरियं ति वलमित्यादि । उत्तानार्था ॥२६४३॥
भावलक्षणार्थम्-- जमिहोदइयादीणं भावाणं लक्खणं त एवऽधवा । तं भावलक्खणं खलु तत्थुदयो पोग्गलविवागो ॥२६४४॥
जमिहोदइयादीणं इत्यादि । भावशब्देनात्र औदयिकादयः पञ्च भावाः। तेषां भावानां लक्षणं पुद्गलविपाकादि। अथवा समानाधिकरणसमासः-त एव भावाः लक्षणम् , नान्यत् तेभ्यो व्यतिरिक्तम्, भावाश्च ते लक्षणं च तदिति । कस्य ते लक्षणम् ? जीवस्येति । 'खलु'शब्दो लक्षणद्वारपरिसमाप्त्यर्थः । तत्रोदयस्य लक्षणं पुद्गलविपाकित्वं गति-कपाय-लिङ्गादि ॥२६४४॥
उदए सति जो तेण व णिबित्तो उदय एव वोदइओ। उदयविधातउवसमो उत्सम एवोवसमियेत्ति ।।२६४५॥
उदये सतीत्यादि । उदये सति भवतीति । उदये भवः औदयिकः, उदयेन वा निर्वृत्त: उदय एव वा औदयिक इति स्वार्थिकष्टक् । उपशमलक्षणम् उदयविधातः । उपशम एवौपशमिकः ॥२६४५||
खयमिह कम्मोभावो तब्भावे खाइओ स एवऽहवा । उभयस भावो मीसो खोवसमिभो तधेवायं ।।२६४६।।
खयमिहेन्यादि । कर्माभावः क्षयः, तस्मिन् भवः । क्षय एव क्षायिकः । क्षयश्चोपशपश्चेत्युभयस्वभावो मिश्रः । क्षयोपशमाभ्यां निर्वृत्तः, क्षयोपशमयोर्भवःक्षयोपशमापेक्षा(क्षः) क्षायोपशमिकः । तथैवायमिति पूर्वव्युत्पत्त्यतिदेशः ॥२६४६||
१ गर्म त । २ °म्मेहिं को हे । ३ सियमह हे।। नाम हे को। ५ वीरि हे । ६ वीरि हे । ७ निव्वत्तो को डे त । ८ ओद' हे । ९ 'मिउ को हे। 'मिओ क। १० °य इह को हे। ११ °म्म अभा को ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org