SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ४८२ विशेषावश्यकभाष्ये [नि० ५२१. ___वेतपुरिसो गाहा । त्रिष्वपि लिङ्गेषु तृणवालोपमवेदानुभवकाले वेदपुरुषः, धर्मपुरुषस्तु साधुधर्मार्जनव्यापारः । २५६५॥ अत्थपुरिसो तदज्जणपरायणो मम्मणो व णिधिपालो । भोगपुरिसो समज्जितविसयसुहो चक्कट्टि व्व ॥२५६६॥ अत्यपुरि० इत्यादि । अर्थाऽर्जनपरोऽर्थपुरुषः, मम्मणनिधिपालवत् । समा(म) र्जितसमस्तविषयसुखः स्वयं भोगसमर्थश्च भोगपुरुषश्चक्रवर्त्तिवत् ॥२५६६॥ भावपुरिसो तु जीवो सरीरपुरि सयणतो णिरुत्तेवसा । अधवा पूरणपालणभावातो सव्वभावाणं ॥२५६७॥ भावपुरिसो इत्यादि । पूं: शरीरं पुरि शेते इति निरुक्तिवशात् पुरुषो जीवः संसारी, शरीरशयनात् , सत्सर्वभावपूरणपालनसामाद्वा सर्व एव जीवः पुरुषः शुद्धः स्वभावावस्थानात् ॥२५६७।। दवपुरिसादिभेदा वि जं च तस्सेय होन्ति पजाया । तेणेह भावपुरिसो मुद्धो जीवो जिणिन्दो व्व ॥२५६८।। दव्व० गाहा । येऽपि च द्रव्यपुरुषादयो भेदास्तेऽपि तस्यैव शुद्धद्रव्यस्य पर्याया इति भावपुरुषः शुद्धो जीवस्तीर्थकरवत् ॥२५६८॥ पगतं विसेसतो तेण वेतपुरिसेहि गणधरेहिं च । सेसी वि जधासंभवमायोज्जा उभयवग्गे वि ॥२५६९॥ पगतं विसेसतो इत्यादि । 'प्र'शब्दोऽतिशये, यद्यपि सर्वे कथञ्चियथायोगमुपपद्यन्ते, तथापि तेन भावपुरुषेण, वेदपुरुषैश्च गणधरैरत्रातिशयेन विशेपेणाधिकार इति । शेषा अपि यथायोगमायोज्या धर्मपुरुषाऽभिलापपुरुषवत् उभयवर्गेऽपि तीर्थकरे गणधरेषु चेति ॥२५६९।। णिक्खेवो” कारणैम्मि चतुविधो दुविधो" होयि दवम्मि । तद्दव्यमण्णदव्वे अधवा वि णिमित्तणेमित्ती ॥५२१॥२५७०॥ समवायि असमवायी छविध कत्ता य करणे कम्मं च । तत्तो य संपताोवताण तध सण्णिधाणे य ॥५२२॥२५७१॥ १ रुत्तिव' को । २ पुंसः श-इति प्रतौ। ३ 'सेव को हे त । " होति को हे। ५ णिदो को हे। ६ °सेहि को हे । ७ विसेसा हे। ८ 'माउज्जा को हे । ९ 'मुपद्यतेइति प्रतौ । १० क्षेबु म। ११ °णंमी दी हा। णम्मी त को हे म । १२ विह को। १३ 'विहो य को, विहु हे दी हा। विह म । १४ य कम्म करणं दी हा त । १५ णापता दी म हा को हे त । १६ सान दी हा को हे । www.jainelibrary.org Jain Educationa International For Personal and Private Use Only
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy