________________
४७५
नि० ५११] उपोद्घाते कालद्वारे देशकालः।
किंचिद० गाहा । अकालेऽपि पच्यने कर्म, विशिष्टप्रयत्नापेक्षत्वात् , आम्रादिफलवत् । यथोपचितपाककालादुपरि विधार्यते कर्म प्रयत्नापेक्षवादाम्रफलवदेवेति ॥२५३०॥
जध वा दीहा रज्जू देज्झति कालेण पुंजिता खिप्पं । विततो पडो ये मुस्सति पिण्डीभूतो य कालेणं ॥२५३१॥ भागो वे गिरोअट्टो हीरति कमसो जधण्णधा खिप्पं । किरियाविसेसतो वा समे वि रोगे "तिगिच्छाए ॥२५३२ ।।
जध गाहा । एकरूपमेव वा कर्म दीर्घकालदाह्य शीघ्रकालदाह्यं च भवति, प्रयत्नविशेषापेक्षत्वात् , दीर्घावस्थितपुनितरज्जुवत, पिण्डीकृतदिसतपटशोषणवत, निरपवर्तन-सापवर्तनभागहारक्रियावत् , क्रियाविशेषापेक्षरोगचिकित्सावत् ॥२५३१-३२॥ भिण्णो जधेह कालो तुल्ले वि पधम्मि गतिविसेसातो। सत्थे दे गहणकालो मतिमेधा१ि६७ प्रकाभेततो भिण्णो ॥२५३३॥
भिण्णो गाहा । गतिविशेषापेक्षबह्वल्पकालगम्यपैथवत् मेधा-धारणाविशेषापेक्षा(क्ष)शास्त्रग्रहणकालवत् ॥२५३३॥
तध तुल्लैम्मि वि कम्मे परिणामातिकिरियाविसेसातो । भिण्णोऽणुभवणकालो जेट्ठो मज्झो जहण्णो य ।।२५३४॥
भावितार्था ॥२५३४॥
अथ देशकालनिरूपणार्था गाथा । जो जस्स जतावसरो कज्जस्स सुभासुभस्स "सोवायं । भण्णति स देसकोलाऽऽदेसोऽवसरो त्ति थक्को त्ति ॥२५३५।। णिद्धमयं" च गामं महिलातित्थं" च मुंग्णयं दहें । णीअं च काका "ओलेन्ति जाता भिक्खस्स हरेहरा ॥५११॥२५३६॥
जो जस्स आदेशोऽवसरः प्रस्तावो भाग इति पर्यायाः । यो यस्य यदावसरः प्रस्तावः स तस्य देशकाल इति भण्यते । यथा भिक्षाचरस्य भिक्षावेला प्रस्तावः
१ डज्झ को हे त । २ व को हे त। ३ पिंडी' को हे। ४ य हे त । ५ 'रोवड्ढो त। ६ साम वि रामो विमिच्छाए त। ७ चिगि को हे। ८ २५३१-२५३२ एते गाथे कोहेतप्रतिषु २५३४ गाथायाः पश्चादनुवर्तिन्यौ। ९ वि त । १० धाभावतो त। ११ पव्ववत् इति प्रतौ। १२ तुल्लंमि को। १३ सोपायं को हे त । १४ कालोदें को हे त। १५ निधू दी। १६ लाथूभं को हे त दी हा म। १७ थुण्ण त । १८ वोलेंति को। भोलिति हे म। १९ हारा त।
६०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org