________________
४७४
विशेषावश्यकभाष्ये
[नि० ५१०भवेष्वनेककर्मोपचयात्तादविवादे च सर्वदा बेन्ध एव, न मोक्षो नाम कस्यचि. दिति मोक्षाभाव एव सर्वदा । स चानिष्टः । तस्मादुपक्रमेण नानागति कारणस्य कर्मणोऽनुभवादेकेनापि भवेन क्षीयमाणत्वात् मोक्षसद्भाव इत्युपक्रमकालः प्रतिपत्तव्य इति ॥२५२४-२५॥ ___ पुनराह चोदकः-उपक्रमेऽप्यकृतागमादयो दोषाः कथं परिद्भि(हि)यन्ते । णणु तं ण जधोवचितं तधाणुभ[१६६-द्वि०]वतो कतागमादीया । तप्पायोग्गं चियं तं चितं सज्झरोगो व्व ॥२५२६॥
णणु तं ण गाहा । ननु तत् कर्म यथोपचितं बन्ध काले, अनुभवकाले च तथा नानुभवतः अकृतागमादय इति भवतोऽभिप्रायस्तन्न, यस्मात् तत् कर्म बन्धकाल एव तदनुभवप्रायोग्यमुपचितं अनुभवकाले तथैवानुभूयते साध्यरोगवत् ।।२५२६॥
अणुवक्कमतो णासति कालेणोवक्कमेण खिप्पं पि । कालेणेवासँज्झो सज्झासझं तथा कम्मं ॥२५२७||
अणु० गाहा । साध्यरोगो हि अनुपक्रान्तः कालेन नश्यति, उपक्रमेण तु क्षिप्रतरम् । यः पुनरसाध्यः, स औषधोपक्रमागम्यः कालेनैव मारणान्तिकेनेति । एवं कर्मापि द्विप्रकारं [साध्यम]साध्यं च ॥२५२७॥ .
सज्झासज्झं कम्म किरियाए दोसतो जघा रोगो।। सज्झमुवकामिज्जति एतो चिय सज्झरोगो ब्व ।।२५२८।।
सज्झासज्झमित्यादि । साच्यासाध्यं कर्म, दोघापेक्षत्वात् , रोगवत् । साध्यमुपक्रम्यते, दोषापेक्षत्वात् , साध्यरोगवत् । असाध्यमुपेक्ष्यते, दोषापेक्षत्वादसाध्य. रोगवत् ।।२५२८॥
सज्झामय हेतूतो सज्झणिदामो तथा सज्झं । सोवक्कमणमयं पित्र देहो देहादिभावातो ॥२५२९।।
सज्झा० गाहा । अथवा सोपक्रमणं साध्यं कर्म, साध्याऽऽमयहेतुत्वात् साध्यनिदानाश्रयत्वात्, देहादी भावात् , दृष्टान्तोऽयमेव प्रत्यासन्नो देह इति ।२५२९। किंचिदकाले वि फलं पाविज्जति पचते ये कालेणं । तह कम्मं पाविज्जति कालेण वि पच्चते चऽण्णं ॥२५३०॥ १ बन्धन एव इतिप्रतौ । २ गोनानु' इति प्रतौ । ३ 'गं तं चिय जेण चियं को हे, 'य त तेण चित। ४ लेण वा हे। ५ एते २५२७-२८ गाथे त प्रतो म स्तः । ६ णासओ को हे त। ७ हवा त को हे।.८ सा ये इति प्रतौ। ९ देहस्यादिमा इति प्रतौ। १० व को। ११ पाएण त। १२ वणं को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org