________________
४७२
विशेषावश्यकभाष्ये
इदमन्यत् प्रासङ्गिकमुच्यते -
सव्वपयतीणमेवं परिणामवसादुवक कमो होज्जै | पायमणिकाइताणं तत्रसा तु णिकाइताणं पि ।। २५१८ ।।
सव्वपयतीणमेवमित्यादि । प्रसारितस्य सङ्कोचनं संवर्तनमुच्यते । तदध्यवसान निमित्तादिविशेषात् संवर्त्तनाख्य उपक्रमो भवेत् । सोऽप्यनिका चितानां प्रायशः । प्रायोग्रहणान्निकावितानामपि तपोविशेषान्निर्जरणकालेऽपीति । उक्तं हि - " पुव्वं खलु भो ! कडाणं क्रम्माणं वेदइत्ता मोक्खो नत्थि, अस्थि वेभइत्ता तवसा वा झोसइत्ता"" इति अतस्तपो ध्वंसकं कर्मणां भवति || २५१८ |
>
अत्र चोद्यम्
कम्मोवक्का[१६६-प्र०] मिज्जति अपत्तकालं पि जति ततो पता । अकतागम - कतणासा मोक्खाणासासदा दोसा ||२५१९ ।।
मिज्जति इत्यादि । यद्युपक्रमवशादप्राप्तकालमपि कर्म परिपाच्यते ततो नियतकालादारद् विना कर्मणा फलप्राप्तेः 'अकृतस्य कर्मणस्तत् फलम्' इत्यकृतागमः । ' यच्च तस्मिन् काले परिपाटीलग्नं कर्म तन्निन्न) ष्टम्' इति कृतनाशः । एवं यदि कृतं नश्यति अकृतं चाऽऽगच्छत्यकस्मात् ततः कस्यचिदपि न मोक्ष इत्यमोक्षदोषः, मुक्तो वा कथञ्चिदकृतागमात् पुनरपि बध्येत, ततश्चानाश्वासदोषः || २५१९ || यत्तु प्रमाणमुपक्रमवादिनः ‘कृतं कर्म नश्यति, अकृतं चाऽऽगच्छति अप्राप्तकाले अपि भुज्यमानत्वाद्, बालदारक वृद्धत्ववत, दत्तदण्ड बन्धनवत्, अनपराधबन्धवच्च' - एतदनैकान्तिकख्यापनाय -
--
हिदीहकालियस्स वि णासो तस्सानुभूतितो खिप्पं । बहुकालाहारस्स व दुर्तमग्गियरोगिणो भोगो || २५२०॥
[नि०५१०
ण हि दीहकालियस्स इत्यादि । इह दीर्घकालिकं वर्षशतभक्तं कोष्ठागारीकृतं अत्यग्नित्र्याघिना शीघ्रकालभुक्तं न नश्यति, नाप्यभूतमागच्छति । तत्र चाप्राप्तकाल - भोगो दृष्टः इत्यनैकान्तिकः । एवं दीर्घकालिकं कर्म परिणामविशेषात् भस्मकव्याधिसदृशात् शीघ्रतरानुभूतेर्न नश्यति नाभूतमागच्छति || २५२०॥
अपि च चतुर्द्धा कर्मणो विभागः - प्रकृतिस्थित्यनुभावप्रदेशैः । तत्र प्रदेशकर्म सर्वमुपभुज्यते, अनुभावकर्म तु भजनया - तथा चान्यथा चेति । तस्मात् प्रदेश४ तभ को हे त ।
१ सा उब को । २ होज्जा को है । ३ भगव० १. ४. सू० ४० ५ तसो त । ६ दुवम त । ७ तच्च चाप्रा इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org