SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ नि० ५१०] उपोद्घाते कालद्वारे आयुष्कोपक्रमः । ४७१ दण्ड कस सत्यादिगाथाद्वयेन शेषं गतार्थमिति ॥२५१४-१५॥ अथ सामाचारी कथं उपक्रमकाल इति ? तव्याख्यानाय भाष्यगाथा -- जेणोवरिमसुतातो सामायारिमुतमाणितं हेट।। ओहाति तिविध एसो उवक्कमो समयचज्जाए ॥२५१६। जेणोवरिमसुतातो इत्यादि । ओघसामाचारी, दशविधा सामाचारी, पदविभागसामाचारी यस्माच्च ओघादिस्त्रिविध एष उपक्रमकालः, समयचर्यमा(या) सिद्धान्तमर्यादया उच्यते ॥२५१६ ॥ अथाऽऽयुष्कोपक्रमव्याख्यार्थ भाष्यगाथा-- जं जीवितसंवट्टणमज्झवसाणादिहेतुसंजणितं । सोवक्कमाउयाणं स जीवितोवक्कमणकालो ॥२५१७॥ जं जीवितसंवणमित्यादि । प्रसारितस्य सङ्कोचनं संवर्तनमुच्यते । तत अध्यवसान निमित्तादिसप्तविधहेतुसञ्जनितं जीवितसंवर्तनं सोपक्रमायुषां जीवानामा युष्कोपक्रमणकाल उच्यते । निरुपक्रमायुषां बद्धायुष्कनिहितनिकाचितचतुष्करणसगृहीत. कर्मणामुपक्रमाभावार्जीवितसंवर्तनाभावः ॥२५१७|| दुविहा य चरित्तंमी वेयावच्चे तहेव खमणे य । णियगच्छा अण्णंमि य सीयणदोसाइणा होति ।। इत्तरियाइविभासा वेयावच्चंमि तहेव खमणे य । अविगिट्टविगिरमि य गणिणो गच्छस्स पुच्छाए । उवसंपन्नो जं कारणं तु तं कारणं अपूरेतो । अहवा समाणियमी सारणया वा विसग्गो वा ॥ दारं ॥ इत्तरियं पि न कप्पइ अविदिन्नं खलु परोग्गहाईमुं। चिहित्तु निसिइत्तू व तइयव्ययरक्खणहाए । एवं सामायारी कहिया दसहा समासओ एसा । संजम तवइयाणं निग्गंथाणं महरिसीणं ।। एयं सामायारिं झुंजता चरणकरणमाउत्ता। साहू खवंति कम्मं अणेगभवसंचियमणंतं ।। दी० ६६७.७२४ । म० ६६६-७२३ । हा० ६६६-७२३ । १ पञ्चमोघा इति प्रतौ। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy