SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नि० ५०४] उपोद्धाते कालद्वारम् । ४६३ सो वत्तणा० गाहा। स च वर्तनादिरूपः काल इति द्रव्यस्यैव पर्यायः, किश्चिन्मात्रविशेषोत्तु विवक्षावशाद् द्रव्यकालादिव्यपदेशः, द्रव्यकालः अद्धाकाल: अथायुष्काल इत्यादि व्यपदेशः ॥२५०१॥ स चायं भण्यते दव्वे अद्ध अधाउय उवक्कमे देस काल काले य । तध य पमाणे वण्णे भावे पगदं तु भावेणं ॥५०३।२५०२॥दारगाधा चेतणमचेतणस्स व दबस्स ठिती तुं जा चतुविर्कप्पा । सों होति दव्वकालो अध[१६५५०]वा दवियं तु तं चेव ॥५०४॥२५०३॥ दवे अद्ध । चेतण । द्रव्यकाल इति षष्ठीसमासो भेदविवक्षायाम् ॥२'.०२।। दबस्स बत्तणा जा स दव्वकालो तदेव वा दव्यं । ण हि वत्तणाति भिण्णं दव्यं" जम्हा जतोऽभिहितं ॥२५०४॥ दव्वस्स वत्तणा जा स दव्वकालो इत्यादि । द्रव्यमेव काल इति कर्मधारयः समासः द्रव्यार्थाऽभेदविवक्षायाम् । न हि वर्तनादिक्रियातो भिन्नं द्रव्यमस्ति यस्मादभिहितम् ॥२५०४॥ क्वेति चेत्तत इयं गाथामुत्ते जीवाजीवा समयावलियादयो पवुच्चैन्ति । दव्वं पुण सामण्णं भण्णति दचट्ठतामेत्तं ॥२५०५॥ मुत्ते । सूत्रे एकस्यापि समयस्य प्रतिद्रव्यमभेदेन वृत्तत्वादानन्त्यम् । द्रव्यं च द्विविध, जीवाजीवात्मकत्वात् । तस्माज्जीवाऽजीवाः समयावलिकादयो भेदाः प्रोज्यन्ते । द्रव्यं पुनः सामान्यं द्रव्यार्थतामात्रमेकमभिन्नं सर्वस्यापि । तस्माच्चेतनद्रव्यस्य या स्थितिवेतना, अचेतनद्रव्यस्य वा सादिसपर्यवसितादिभेदेन चतुविकल्पा स(सा) द्रव्यस्य कालः । वर्त्तनैव वा समयादिरूपा अभेदेन चेतनद्रव्यमचेतनं वा ॥२५०५॥ तस्याश्चतुष्प्रकारायाः अपि स्थितेर्जीवविषयायाः, अजीवविषयायाश्च यथासयेनोदाहरणगाहा मुरसिद्धभव्यऽभव्वा सातिसपज्जवसितादयो जीवा । खंधाणागतऽतीता णभातयो चेतणारहिता ॥२५०६॥ १ पास्तु-इति प्रतौ । २ °माणं म । ३ य हे त म । ४ ठिइ दी हा । ५ उ दी हा म। ६ विगप्पा कोहे । ७ सा दी हा। • ये तयं चे को हे .त।९ गाविमिको हे। ९ पातिरितं त । १० जम्हा दवं को हे त । ११ च्चंति को हे। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy