________________
દૂર
विशेषावश्यकभाष्ये
[नि० ५०२
अद्ध अधाउय०”[गा० २५०२] किमर्थम् ? इति क्षेत्रात् कालोन्तरङ्ग इत्येतद् दर्शयत्याचार्यः–“कालंतरंगदरिसणहेतुं' तु विवज्जओ तध वि" कालान्तरङ्गदर्शनहेतोस्तु विपर्ययाभिधानम् ॥२४९८॥
कालस्यान्तरङ्गत्वे उपपत्तिगाथा
जं वत्तणातिरूवो वत्तुरणत्थंतरं मतो कालो । आधारमेत्तमेव तु खेत्तं तेणंतरंगो सो ।। २४९९ ॥
1
जं वत्तणाविरूत्र इत्यादि । "वर्त्तना परिणाम क्रियाः पराऽपरत्वे च कालस्य " [ तत्त्वार्थ०५. ५. २२] उपग्रहः उपकार इति आदिग्रहणेन परिगृह्यते, वर्त्तना आदिरेषामिति वर्त्तनादीनि रूपाणि यस्य सोऽयं वर्त्तनादिरूपः । वर्त्तना च "वृत् वर्त्तने" स्वयं सद्भावेन वर्त्तमानमर्थं या प्रचोदयति वर्त्तस्व वर्त्तस्व मा न ( नि ) वर्तिष्ठः । “न्या (ण्या) सश्रन्थो युच्” [पाणिनि० ३-३- १०७ ] इति भावप्रत्ययः स्त्रीलिङ्गे वर्त्तना , क्रिया, साच- - 'व[[त्तिं ]र्तुरनर्थान्तरं' वर्तितुर्भावादनर्थान्तरम् - कालस्तत्परिणामत्वात् । क्षेत्रं पुनराधार मात्रमेव । तस्मात् कॉलोऽन्तरङ्ग इति ॥ २४९९ ॥
अथ कालशब्दस्य व्युत्पत्तिः क्रियाकारकभेदपर्यायकथनवाक्यान्तरैः । तत्र क्रियाकारकभेद:
कलणं पज्जायाणं कलिज्जते तेण वा जतो वत्युं । कलयंति तयं तमिव समयातिकलासमूहो वा ।। २५००॥
कलणं पैज्जायाणं इत्यादि । " कल शब्द संख्यानयोः " कलनं काल इति भावे प्रत्ययो घञ् । कल्यते वा तेन यस्माद् वस्तु "अकर्त्तरि च कारके संज्ञायाम् ” [पाणिनि० ३-३-१९] इति घञ् । कलयन्ति वा समयादिपर्यायास्तमिति काल:, तस्मिन् वा स्थिताः कलयन्ति, समयादीनां कलानां समूहः काल इति । यद्यपि कापोतं मायूरमिति च सामूहिकप्रत्ययो नपुंसकाभिधायी प्रायेण, तथापि शिष्टप्रयोगाद् रूढेश्च “लिङ्गमशिष्यम्, लोकाश्रयत्वात्” इति परिहारः [ महाभाष्ये म०' ५ । पा० ३ । आ० २ । सू० ६६ । रूपप्रत्ययाधिकरणे पृ० ३८९ ] ॥२५०० ॥ सो वत्तणातिरूवो कालो दव्वतं चैव पज्जाओ । किंचिमेत्त विसेसेण दव्वकालादिववदेसो || २५०१ ॥
१ " हेतु इति प्रत्यन्तरे" - इति टिप्पणं प्रतौ । २ 'रमित्त' हे । ३ रंग हैं । ४ अन 'देहमणिवि' - इति भधिकं प्रतौ दृश्यते । ५ 'लोऽनंतर इति प्रतौ । ६ पञ्जावणं - इति प्रतौ । ७ कालयति इति प्रतौ । ८ दवस्स जे त । ९ 'चिम्मेत्त' हे । 'चिम्मित त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org