________________
नि० ५०२ ]
गणधराणां परिचयः ।
छत्तीसा सोलेसगं अगारवासो भवे गणधराणं । छतुमत्थैपरीयागं अधक्कमं कित्तइस्सामि ||४९४॥२४८९ ॥ तीसा वारस दसगं वारस बायोल चोसदुगं च ।
वर्ग वारस दस अयं च छतुमत्थपरियाओ ||४९५ || २४९० || दारं छतुमर्त्यपरीयागं अगारवासं च वोगसित्ताणं । सव्वास्स सेसं जिणपरियागं वियाणीहि ।। ४९६॥२४९१॥ बारस सोलस अहारसेव अहारसेव अद्रेव ।
सोलस सोलेंस त एकवीस चोइस सोले य सोले य ।। ४९७।। २४९२ बाणउती चतुसेतरि सत्तरी तत्तो भवे असीति य । एगं च सतं तत्तो तेसीती पंचणउती में || ४९८ ॥२४९३॥ अत्रं च वासा तत्तो बावतारं च वासाई । ast चत्ता खलु सव्वगणधराउअं एतं ॥ ४९९॥२४९४॥ सव्वे य माहणा जच्चा सव्वे अज्झावया विदू ।
सव्वे दुबालसंगी" सव्वे चोईस पुव्विणो ||५०० || २४९५ ।। दारं परिणिता गण[१६४ - द्वि०] हरा जीवंते जातैए पत्र जणा तु । सुम्मो इन्देभूती य रायगिहे णिव्बुते वीरे || ५०१ || २४९६ ॥ दारं मासं पाओगता सवे वि य सव्वलद्धिसंपण्णा । वज्जरिसभसंघतणा समचतुरंसा य संद्वाणे ॥ ५०२ || २४९७|| दारं || पण्णा छातालीसा० इत्यादि गतार्था || २४८८- ९७॥ जिणगणधरणिग्गमणं भणितमतो खेत्तैणिग्गमात्रसरो । कालंत रंगदरिसहेतुं तु विवजओ त वि ॥ २४९८॥
जिणगणधर णिग्गमणं भणितमतो इत्यादि । उपोद्घातनिर्युक्तिद्वारावसरे निर्गमो जिण- गणधराणामभिहितस्तदनन्तरं क्षेत्रद्वारावसरे प्राप्ते कालाभिधानं "दव्वे
उगस्स
१ सा ( तह) सोलस अ' को । २ स्थपरिं जे त। त्थं परि म । त्थयपरि दी हा । स्थपरि' को । ३ बायत्त जे । ९ चउदस म । ५ गं च दी हा मग छउम को । ६ त्थप्परिया को म । ७ बुक्कसि म । ८ दी हा । ९ णाहि दी । १० सोल तहेकवीस चोद्द सोले दी हा । सोलस इगवीस चउदस सोले म । ११ चहत्तर दो हा म। १२ आ म । १३ अदत्त को । १४ बावट्ठी दी हा म । १५ संगीय दी हा । संगीआ म । १६ चउदस म । १७ णायते को । १८ इंदभूती सुहम्मे य को । १९ इंद्रभूई सुहम्मो य दी हा म । २० संठाणे को । संठाणा दी हा म । २१ खित
को है । २२ हेओ हे ।
Jain Educationa International
૪૬
For Personal and Private Use Only
www.jainelibrary.org