________________
नि० ४८१] परलोकसिद्धिः ।
४४३ मणुएहलोगणासो सुरातिपरलोगसंभवो समयं । जीवतयावत्थाणं णेहभवो णेय परलोगो ॥२४२२॥
मणुएहलोग० इत्यादि । मनुज इतीहलोकः तेन मनुजेहलोकतया जीवस्य नाशः, सुरपरलोकतया उत्पादः, समकमेव जीवत या चावस्थानम् , ध्रुवत्वमित्यर्थः । तस्यामवस्थायां नेहलोको न परलोकः । पर्यायाणां द्रव्यमाने अविवक्षेति ॥२४२२।।
___ इयं चोपपत्तिर्यस्मात्असतो णस्थि पमूती होज्ज व जति होतु खरविसाणस्स ण य सव्वधा विणासो सम्वुच्छेदप्पसंगातो ॥२४२३।। तोऽवस्थितस्स केणयि विलयो धम्मेण भवणमण्णेणं । वत्थुच्छेतो ण मतो संववहारोवेरोधातो ॥२४२४॥
असतो णत्थि पमूतीत्यादि । तोऽवस्थि० गाहा । अत्यन्तासतो नास्ति प्रसूतिः. असत्त्वात् , खरविषाणस्येव । घटश्चोत्पद्यते, तस्मादत्यन्ताभूतो नोत्पद्यत इति । विनश्यदपि न सर्वथा विनश्यति, सर्वोच्छेदप्रसङ्गात् , खरविषाणतुल्यतैव मा भूदिति । तस्मादवस्थितस्य केनचित् पर्यायेण विलयः, न सर्वपर्यायैः, यस्मात् सर्वोच्छेदो नाभिमतः । न च सर्वोत्पत्तिः, लोकसंव्यवहारोपरोधात् ॥२४२३-२४॥
इतश्चागमविरोधित्वमपि परलोकनास्तित्ववादिनः लोकविरोधित्वं चेतिअसति व परम्मि लोए जमग्निहोत्ाति सग्गकामस्स । तदसंबद्धं सव्वं दाणातिफलं व लोअम्मि ॥२४२५॥
असति व परम्मि लोए गतार्था ॥२४२५॥
एवं वर्णितोपपत्तिभिःछिण्णम्मि संसयम्मि जिणेण जरमरण विप्पमुक्केणं । सो समणो पव्वइतो तिहिं तु सह खण्डियसतेहिं ॥४८०॥२४२६॥
दशमो गणधरः ॥२४२६॥
एकादशगणधरवक्तव्यताव्याख्यानसम्बन्धनाय गाथासमूहः-- ते पन्चइते सोतं पासो आगच्छई जिणसगासं । बच्चामि [१६०-५०]णं वंदामि वन्दित्ता पज्जुवासामि ॥४८१॥२४२७॥
१ नेव को। नेह त। २ समुजः इह-इति प्रतो । ३ णवि को हे त । ४ सव्वुच्छे हे त । ५ हाराव जे । ६ ताई को हे। ७ च को हे त । ८ परलोए जे । ९ इति दशमो गणधरवादः समाप्तः-त । १० पभास म ।
५६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org