________________
विशेषावश्यकभाष्ये
कत्तादित्तणतो वा सक्किरियोऽयं मतो कुलालो व्व । देहरफण्डेणतो वा पच्चक्खं जन्तपुरिसो व्व ॥ २३०१ ॥
४०८
कत्ता० गाहा । अथवा क्रियावानात्मा, कर्तृत्वात्कुलालवत् । तथा भोक्तृत्वादित्यादि । अथवेह साक्षात् शरीरस्पन्दनात, यन्त्र पुरुषवत् ॥२३०१॥ देहरकंण्डणहेतू होज्ज पयत्तो त्ति सो वि णाकिरिए । होज्जाsदि व् मती तदरूवित्ते णणु समाणं ||२३०२ ||
[नि० ४६३
देह० गाहा | स्यान्मतिः- शरीरपरिस्पन्दहेतुरस्य प्रयत्न इति । सोपि न, अक्रियत्वादेव, आकाशवत् । प्रयत्नस्य चामूर्तस्य क्रियाहेतुत्वे हेतुरभिधेयः । न चेत् ; आत्मन्यपि समानमेतत् । स्यान्मतिः- अदृष्टः क्रिया हेतुरस्य । तदमूर्त्तत्वे समान मात्मनः, विशेषहेतुर्वाभिधेयः || २३०२ ||
वित्तम्मि स देहो बच्चो तप्फन्दणे पुणो हेतू । पतिणियतपरिप्पन्दणमचेतणाणं ण वि य जुत्तं ॥ २३०३||
रूवित्त० गाहा । अथ मूर्त्तिमानेवादृष्टः । स देह एव कर्मविशिष्टः । तत्परिस्पन्दहेतुत्वेऽपि च समाधिरभिधेयः, यदि न स्वभाव एवाङ्गीक्रियते । न च प्रतिनियत स्पन्दनमचेतनानामनुरूपम् ||२३०३ ॥
होतु किरिया भवत्थस्स [१५२ - प्र० ] कम्मरहितस्स किंनिमित्ता सा । णणु तग्गतिपरिणामा जब सिद्धत्तं तथा सी त्रि ।। २३०४ ||
हेतु० गाहा । आह-अस्तु संसारिणो गतिः, अकर्मणः किंनिमित्तासौ । उच्यते- ननूक्तं तथागतिपरिणामात् सिद्धत्व परिणामवदिति ||२३०४ || किं सिद्धालयपरतो ण गती धम्मत्थिकायविरहातो । सो गतिउग्गहकरो लोगम्मि जमत्थि णालोए || २३०५ || किं गाहा । आह— किमिति सिद्धालयात् परतो न परतो गत्युपग्रहकारिणो धर्मास्तिकायस्याभावात् । स यस्माल्लोक ॥२३०५ ॥
लोगस्सfor faarat सुद्धत्तणतो घडस्स अघडो च्व । स घडाति च्चेय मती ण णिसेधातो तदणुरुवो || २३०६ ||
Jain Educationa International
१ फंदण त को है । २ 'याना' इति प्रतौ । ३ पद को हे त । ४ व हे । ५° त हे को । ६ रूवत । ७ णामो जे । ८ सो जे । ९°स्येत्यतो गरौं - इति प्रतौ ।
For Personal and Private Use Only
गतिरस्येतिं ?
एव न परतः
www.jainelibrary.org