________________
४०४
विशेषावश्यकभाष्ये
[नि० ४६३
एवं गाहा । आह-एवमपि भव्यता अनपायिनी प्रसजति, स्वभावजातीयत्वात, जीवत्ववत्, तदवस्थानाच्चामोक्ष इति ॥२२७९।।
जध घडपुन्याऽभावोऽणातिसभावो वि सणिधणो एवं । जेति भव्वत्ताऽभावो भवेज्ज किरियाय को दोसो ॥२२८०॥
जध गाहा । उच्यते-यथेह घटस्य प्रागुत्पत्त्यभावोऽनादिस्वभावजातीयोऽपि संस्तदुत्पत्तावुपरमन् प्रतीतः, तद्वद्भव्यत्वस्यापि ज्ञानक्रियोपायादुपरतिरिति को दोषः ॥२२८०॥
अणुदाहरण[१५०-द्वि]मभावो खरसंग पिव मती ण तं जम्हा । भावो च्चिय स विसिहो कुम्भाणुप्पत्तिमेत्तेणं ॥२२८१।।
अणु० गाहा । स्यान्मतिः-तदनुदाहरणमिदम् , अभावत्वात् खरविपाणवत् । तच्च न, यतो भाव एवासो घटानुत्पत्तिमात्रविशिष्टः, पुद्गलविशेषात् ॥२२८१॥
एवं भव्बुच्छेतो कोट्ठागारस्स वाऽवचयतो' त्ति । तण्णाऽणंतत्तणतोऽणागतकालंवराणं व ॥२२८२।।
एवं गाहा । आह ---एवमपि सर्वभव्योच्छेदप्रसङ्गोऽपचयात् कोष्टा गारवत् । उच्यते-न, भव्यानामनन्तत्वादनागतकालवत् । यथाऽनागतः कालोऽनुसमयमपचीयते, न चोच्छिद्यते । यथा वाऽऽकाशमपचीयमानमपि 'बुद्धया नोच्छिद्यते, अनन्तत्वात् , तद्वद्भयानामनुच्छेदः ।।२२८२॥
जं चातीताणागतकाला तुल्ला जतो य संसिद्धो । एक्को अणंतभागो भव्याणमतीतकालेणं ॥२२८३।। 'एस्सेण तत्तियो' च्चिय जुत्तो जं तो वि सव्वभव्याणं । जुत्तो ण समुच्छेदो होज्ज मती 'किधमिणं सिद्धं ॥२२८४॥ भव्वाणमणंतत्तणमणंतभागो व किट व मुक्को सिं। कालादयो व मंडिय ! मह वयणातो यँ पडिवज्ज ॥२२८५॥ सम्भूतमिणं गेहेमु मह वयणातोऽवसेसवयणं व । सवण्णुतादितो वा जाण य" मज्झत्थवयणं व ॥२२८६॥
१ तह त । २ 'याइ को त। . याए को को हे। ३ °सिगं त । ४ अवचयंति त्ति को । अवचउ त्ति हे। ५ युद्धघाइ-ति प्रतौ । ६ एसेण को । ७ तत्तिउ को। तत्तिउ जुत्तो हे । ८ कहमिणं त हे को। किध मतं जे। ९ व त को हे। १० व त को हे । ११ गिह को हे। १२ ताके । १३ जाणमु म को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org