________________
नि० ४६३]
बन्ध मोक्षसिद्धिः। तथा, कुकुट्यण्डकयोः, पितापुत्रयोर्वा । तथा देहकर्मणोरपि यदि स्यात् को दोषः ? संयोगोऽपि हि तयोरेव बीजाङ्कुरवद् अनादिसन्तानमयस्तदुच्छेदादुच्छिद्यते ॥२२७२-७३
जध वेह कंचणोवलसंजोगोऽणातिसंततिगतो वि । 'वोच्छिज्जति सोवायं तध जोगो जीवकम्माण ॥२२७४॥
जध वेह गाहा । यथा चेह काश्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽप्यग्निमारुतद्रव्यसंयोगोपायाद्विघटते, तथा यद्यात्मकर्मणोः ज्ञानक्रियोपायोऽन्तः, भदोषः ।
तो कि जीव-णभाण व जोगो अध कंत्रणोवलाणं व । जीवस य कम्मस्स य भण्णति दुविधो वि ण विरुद्धो ॥२२७५॥
तो किंगाहा । आह-अर्थ यथा आकाशसंयोगो न विनिवर्त्तते तथाऽऽमकर्मणोः, अथ यथा काञ्चनोपलयोरपायोति किमत्र प्रतिपा(प)द्यामहे ? उच्यते-द्विविधोऽप्यविरुद्धः ॥२१७५॥ कथम् ? 2 .
पढमोऽभव्वाणं चिय भव्वाणं कंचणोवलाणं व । जीवत्ते सामण्णे भव्योऽभन्यो त्ति को भेतो ॥२२७६॥
पढमो गाहा। इहात्माकाशसंयोगवदभव्यानामात्मकर्मसंयोगोऽनपायी, भयानां केषाञ्चित् । आह-जीवत्वे सामान्येऽभव्य इति कुतोऽयं विकल्पः ? ॥२२७६।। होतु व जति कम्मकतो ण विरोधी णारगातिभेदो 'व्व । भणध य भव्वाऽभव्वा सभावतो तेण संदेहो ॥२२७७॥ होतु गाहा । अस्तु वा यदि कर्मकृतो नारकादिभेदवत् । न चायं कर्मजो भवद. भिप्रायात् । किं तर्हि ? स्वभाव एवायमिहेत्यतः सन्देहः ॥२२७७||
दव्वातित्ते तुल्ले जीव-णभाणं सभावतो भेतो । जीवाजीवातिगतो जध तथ भव्वेतरविसेसो ॥२२७८॥
दव्वा० गाहा । उच्यते-यथेह द्रव्यादिसामान्ये सत्यात्माकाशयोः स्वभावतो भेदोऽभिमतो जीवाजीवादिकृतस्तद्वज्जीवसामान्ये सति भव्याऽभव्यभेदो यदि योग्यायोग्यत्वविशेषात् को दोषः ? ॥२२७८॥
एवं पि भव्वभावो जीवत्तं पिव सभावजातीतो । पावति णिच्चो तम्मि य तदवत्थे णस्थि ‘णेवाणं ॥२२७९॥
१ जे । वुत। २ जीवनि त। ३ व अह जोगो के को हे त। ततः इति प्रतौ । ५ 'मो वाभव्वा जे। ६ ‘मेव्व को हे। ५ ग्यतवि' इति प्रतौ । ८ णिव्वा को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org