________________
४०२
विशेषावश्यकभाष्ये
[नि० ४६३
अस्थि गाहा। कथम् ? इह अस्ति स देहो योऽन्यस्य कर्मणः कारणमन्यस्य च कार्यम्-अतीतस्य कार्यमेष्यतश्च कारणम, वं कम्यतीतदेहकार्यमेष्यतश्च कारणमित्येवमनादिः सन्तानः ।।२२६९||
कत्ता जीवो कम्मस्स करणतो जध घडस्स घडकारो । एवं चिय देहस्स वि कम्मकरणसंभवातो त्ति ॥२२७०॥
कत्ता गाहा । कर्ता चात्मा कर्मणः, करणसद्भावाद्, घटस्य दण्डादिसमेतकुलालवत् । करणं चास्य कर्मनिवृत्तौ देहोऽधिक्रियते । तथा देहस्यापि कर्ताऽयमात्मा करणसद्भावात्, पूर्ववत् । करणं चात्र कर्माधिक्रियते ॥२२७०॥
कम्मं करणमसिद्धं 4 ते मती कज्जतो ये तं सिद्धं । किरियाफलदो य पुणो पडिवज्ज तमग्गिभूति व्व ॥२२७१॥
कम्मं गाहा । स्यान्मतिः-कर्म करणमसिद्धमस्मान् प्रति । न, कार्यतस्तत्सिद्धेः । इह विद्यमानकारणं शरीरादि, कार्यत्वाद् घटवत् । यच्चास्य कारणं तत् कर्म । तस्मादस्ति कर्म । अथवा विद्यमानकारणमात्मशरीरद्वयं कर्तृकार्यसद्भावात् , कुलालघटपिण्डादिवत् । यच्च कर्तुरात्मनः शरीरनिवृत्तो कारणतामापद्यते तत् कर्म । तस्मादस्ति कर्म । तथा, फलवन्तो दानादयः, चेतनाक्रियारूपत्वात् कृष्यादिवत् । यच्चैषां फलं तत् कर्मेति प्रतिपद्यस्व अग्निभूतिवत् ॥२२७१॥
जं संताणोणाती तेणाणतो वि णायमेगंतो । दीसति संतो वि जतो कत्थति बीयंकुरादीणं ॥२२७२॥ अण्णतरमणिव्वत्तितफज्ज बीयंकुराण जं विहितं । [१५०-५०] तत्थ हतो संताणो ‘कुक्कडिअण्डातियाणं च ॥२२७३॥ जं [गाहा, अण्ण ०] गाहा । यच्चापदिश्यते-यस्मादात्मकर्मयोगोऽनादिरतोऽनन्तोऽप्यात्माकाशसंयोगवत्, देहकर्मसन्तानो वाऽना दित्वादनन्तो यतस्तस्मादमोक्ष इति । तन्नायमेकान्तो यत् सन्तानः संयोगो वानादिरतोऽनन्तोऽपि, यतः क्वचिदन्तवानपि सन्तानो दृष्टो यथा बीजाङ्कुरयोः" यत्र तयोरन्यतरं स्वकार्यमनिर्वृत्त्योपरतं तत्र तत्सन्तानोच्छेदः ।
१ एव इति प्रतौ । २ भवाउ त्ति को हे । ३ निवृत्तौ इति प्रतौ । १ च को । द्ध ते त । ५ 'ओ तयं सि को हे। ६ कार्य तत्स्वसिद्धः इति प्रतौ। ७ वद्यस्वैपा-इति प्रतो । ८ कुरा को हेत। रतोऽपि इनि प्रतौ । १. पि रष्टो इति प्रती । ११ 'रयोः स्व इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org