________________
नि० ४६३ ]
गणधरवादे बन्ध-मोक्षसिद्धिः ।
कम्मस्स विपुवं कत्तुरभावे समुभवो जुत्तो । णिक्कारणतो सोविय तथ जुगनुष्पत्तिभावो य || २२६४ ॥
गाहा । न च कर्मणोऽपि प्राक् प्रमृतिरनुरूपा कर्नरभावात् । न चाक्रियमाणस्य कर्मव्यपदेशोऽभिमतः । अकारणप्रसूतेश्वाकारण एवोपरमः । युगपदुत्पत्तिरप्यकारणत्वादेवासती, तत्संयोगश्च पूर्ववत् ॥ २२६४॥
युक्तरूप गोविषाणवत् ॥ २२६५॥
ण हि कत्ता कज्जं ति य जुगप्प [ १४८-४९ - द्वि० ]त्तीय कम्मजीवाणं । जुत्तो ववदेसोयं जब लोए गोविसाणाणं ||२२६५॥
हि गाहा । न च युगपदुत्पत्तौ
सत्यामयं कर्त्ता, कर्मदमिति व्यपदेशो
6
होज्जाsणातीय वा संबन्धो त विण घडते मोक्खो । जोडणाती सोऽणतो जीव णभाणं व संबन्धी || २२६६||
होज्जा गाहा । स्यान्मतिः– अनादिरेवात्मकर्मसंयोगः । तथाप्यनादित्वान्नात्मकर्मवियोगः स्यात्, आत्माकाशसंयोगवत् । अथवा देहकर्मसन्तानानादिवादनन्तः संसारो यतः खलु अतोऽपि न मोक्षः ॥ २२६६॥
इय जुत्तीयं ण घडते सुव्वतिय सुतीर्मु बन्धमोक्खी' ति । तेण तु संसयोऽयं ण य कज्जोऽयं जधा सुण || २२६७॥
४०१
इ गाहा । इत्येवं युक्त्या जिज्ञास्यमानो न घटते । अनुश्रूयते च श्रुतिषु बन्धो मोक्षश्चेत्यतः संशयोऽयं भवतः । न चायं कार्यों यथानुश्रूयताम् ॥ २२६७॥
संताणोऽणातीओ परोप्परं हेतुफलभावातो ।
देहस् य कम्मरस य मण्डिय ! वीयंकुराणं व ॥ २२६८ ॥
संताणो गाहा । तत्र तावत् किमात्मकर्मणोः प्राक् पञ्चादित्यादिष्वयमा श्रीयतेऽनादिरात्मकर्मसंयोगसन्तानः । कथम् इह देह कर्मणोरन्योन्य हेतुफलभावादनादिसन्तानो बीजाङ्कुरसन्तानवत् ||२२६८||
अस्थि स देहो जो कम्मकारणं जो य कज्जमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्णस्स ॥ २२६९॥
१ भावत को हे । २ तीइ जीवकम्माणं त । तीए जीवकम्माण जुत्तीए त को हे । ४ घडइ को हे त । ५ सुईए को । ६ क्वा हे । प्रतौ । ८ हेतुहेउभा' को हे त । हेनुहेयभा ९ पश्चादिप्रयमा - इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
को । ३
नुरूपताम्-इति
www.jainelibrary.org